पृष्ठम्:तन्त्रवार्तिकम्.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रदर्तिके । यत्र तावच्छेषिणः सकाइरत चैवमथ यत्र मैराकड्यं सर्वेषु शेषिक शशेषः सकउछः पध्यते यया चित्पतिस्वा पु- नावित्येतेषमन्ते अच्छिद्रेणेत्यादिस्तत्र कथमिति। किं प्र प्तम् । अनन्तरण सं वध्य श9ष्ट कत।थत। शेषिणश्च गिराकडः किंनिमित्त ऽनुषङ्ग धीः॥ उच्यत ॥ अनन्तरम्ल वयस्य यदि शेषो भवेदयम्। तत एवं भवदंष वाख्यत।यन सवंभ। । आनन्तर्यविशेषेण ह्ययं पुन।त्वित्येतेन संबध्यते। स चैक्र एव त्रिष्वपि वाक्येष, तदेकवचर्थस्याप्येकत्वम् । न च कर कभेदत्तस्य भेदो भवति । येन चित्त्यादिसंवहृदस्यनन्यत्वं विज्ञायते। न चाच्छिद् यंत्येवमर्था क्रिया, येन सक्रत्संबन्धेन संतुष्यत् । तदस्य क्रियार्थत्वद्यावदेषा प्रयुज्यते । तवदेव प्रयोगित्वं काष्ठानां पचने यथा ॥ अथोच्यते एकत्वेयस्खा यत्कर्टविशिष्ट।भ्यासद्यः करण संबन्धः श्रयति तद्विशिष्टैव तेन योजयितव्या । यथैकस्यापि ज्योतिष्टोमस्य मैत्रावरुणावभ्यसविशिष्टस्य ( पयस श्रपणं चोदितं नातिप्रसज्यते, यथा चात्रैव चित्पत्यादयो, न सर्वे सर्व न भवन्ति । उच्यत ॥ श्रवणनां व्यवस्था दि भिन्नपूवप्रयुक्ततः । कन्नन्तरावरोधच चित्यत्यदेरसंकरः ॥ ऐद्वयवादिनाभ्यासानामदृष्टयैवत्तीदकता श्रएप