पृष्ठम्:तन्त्रवार्तिकम्.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ नभर्तिके । • • प्रयोगार्हत्वप्रयोगाईसमदयिसंबन्धःतत्रापि तयोः प्राधा न्यदन्यथा च नैराकाङक्ष्यानुपपत्तेः प्रत्येकं सकलशोषसंबन्धः मिद्धिरित्यवधार्य एनव्यानन्तरमारब्धम् । अपि च स- काशस्य मन्निधाविति । तत्र कैश्चिद्वाख्यानविकल्प एवेत्या श्रितम् । अपरे तु वदन्ति पूर्वत्रपरितोषादुत्तरं कृतम् । किं करणम् । न तावत्समदायत्वं केन चिन्निर्मितं तयोः। पुनः प्रत्येकनिर्माणं न च हेतुः प्रतीयते । समुदायवं वृककर्णैव नैकशब्दापदानेन वा भवतुन च चैकमयस्ति । नन्विदमेककक्ष्ये त्वमेकवक्यशेषग्रहणं नाम । अहो नु खलु मन्त्राणां कथं विज्ञातम् । अपेक्षा दि तत्रभ- योः स्यत । कथं तत्क।य्येभित्यच्यते । शेष यस । तयन्ने तद्- शं न मम दयत्वपत्तियेत। पश्चादपि व। समदयिभ्यामेव तस्य संगतिरि’ति आदिन एव समुदायत्वं न लभ्यते । यदि च समुदायत्वमापन्नै। ततः पुनः प्रत्येकं संवन्ध इति राजैकपुत्र- क्रीडा ऽऽपद्यते । परन्त।देव च प्रयोगः प्राप्नोति तथाभतेन स मुदायानन्तर्यात् । न वा गृह्यमाणवश घत्वं देशभेदनिमित्तं तन्त्रभदत् । प्रथमम् ह स । यथाकाङति दश स्थितो नो तरयोः। तस्मादिदमेव व्याख्यानम ॥ । सन्निधानं च योग्यत। चेन्न च वयम्। संबन्धकरणत्वेन न प्नं नानन्तरश्रुतिः ॥ यो हि बहूनां संबन्धित्वेन सक ।यते तस्यवश्यंभाव्दी केनानन्तर्यमिति न तदेव तदा संबन्धकारणत्वेनाश्रीयते । अत्राप्यस्मादेव कारणत्रयसंबन्धसिद्धेः। सन्निधिविशेष । तु'*

A