पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ४१७ ब्द इति । एकपुरुषकटंकमुपाख्यानं परकृतिः। बहु कर्तृकं पु राकल्पः। यत्रान्यथार्थः प्रतिभातः पैर्वापर्यावचनेन व्यवधा य्यन्यथा कल्प्यते सा व्यवधारणकल्पना। तद्यथा प्रतिगृहया दिति श्रुतं प्रतिग्राहयेदिति कल्पयिष्यते । विधिलक्षणमित्यत्र ब्रह्मणवची विधिशब्दः । अनाम्नातेष्वमन्त्रवमम्नातेषु हि विभागः ॥ ३४ ॥ सूर्याय जुष्टं निर्वपमीयूहः । तथा यत्र यजमानस्यार्षेयं त्रिय ते स प्रवरः । यच्च यजम।नतत्पुत्रादीनां नमय द णं तमधेयं, यथा सुब्रह्मण्यायां देवदत्तो यजतइत्यादि । तेषमपि तच्चो देक एवयमातुश्चणन्मन्त्रमध्यपतच्च मन्त्रवप्रप्तवुच्यत ॥ स्वाध्याये पद्यमनेषु येषु मन्त्रपदं स्तम्।। ते मन्त्र। नाभिधानं च मन्त्राणां लक्षणं स्थितम् । किं पुनरेककिन्पदे ऊह्यम।ने समस्तस्यैवमन्त्रत्वं ऊदिन पदमात्रस्यैव वेति । समस्तस्यैवेति प्राप्तम् । कुतः ॥ स्वरवर्णानुपूर्णादिविशिष्टे चि प्रयुज्यते । मन्त्रंशब्दततो ऽन्यत्वे न तस्यार्थः प्रतीयते । संप्रदायकालवगतरूपान्यत्वं चेत्केन चिदप्यंशेन जातं न शक्यते मन्त्रत्वं प्रत्यभिज्ञातुम् । अथैकदेशेपि तत्सद्भावाभ्यु- पगम, ततः सर्वत्रैव मन्त्रपदविशेषान्मन्त्रत्वप्रसङ्गः । नमादे कवषापाये ऽपि मन्नत्वाभावात्समस्तसत्कर्यनिवृत्तिः । ततश्च यथैव तद्दिन। सर्वावयववर्तिनि प्रायश्चित्ताभावःएवं मन्त्रच्छ