पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ १८ तम्भधार्तके । न्दोविषयत्वेन यावन्तः शब्द विशेषाः स्मर्यन्ते तेन भवितव्य मित्वेकपदवदवयवों तन्मन्त्र गत सर्वच्छन्दसेपेद्वारेण लै किक शब्द प्रयोगः कर्तव्य इति । अत्र ब्रूमः । तावन्मात्रमेवा मन्त्र इति । कुतः प्रकृतीनामभिव्यक्तिय्यं कथं चिन्निरूपित। नासववयवधिक्यविनशप विनश्यति ॥ न दि गोर्गङनि जाते विषणे वा भने गोवं तिरोधीयते तदभिव्यक्तिसमर्थावयवन्तरमद्भवात् । कियत्यपि संस्थाने ध्रियमाणे सर्वं विज्ञायन्ते। स चेयं मन्त्रकृतिर्विशिष्ट खरव र्णानुपूर्णाद्यभिव्यक्ता न किंचिद्विकारदर्शने नश्यतीति प्रत्य- झम्पलभामहे । तथा हि ॥ यत्र वर्णविकारो वा वर्णलोपो ऽपि व स्मृतः। स्वरान्तरनियोगो वा न मन्त्रस्तत्र नेष्यते ॥ यत्र वचनाहर्णलोपं विकारं वा कृत्वा प्रयोगः ऐरं कृत्वोद्रे - यमित्यादै, यत्र च स्खध्यायकानदृष्टवैखर्यादिपरित्यागेनै- कश्रुत्यं नियुज्यते न तत्र कस्य चिन्तन्नबुद्रिगेति । स्वदेत इचनसामथ्र्यादिइ नापैतितदयक्तम् । वचनेन चि प्रयो- क्तव्यमेतदुच्यते न सन्न त्वं न नश्यनतिन द्वि वचनविनियुक्त न त्रीह्यादीनां मन्त्रत्वं भवति, अतश्चामन्त्रणमेव सतां वच मद्विनियोग इत्यापद्यते । न चर्षति भवितुममन्त्रत्वं मन्त्रत्व प्रत्यभिज्ञानात् । अतश्चात्रापि कममिरापददनमेवमन्त्र त्वं भवतु न सकतस्य वाक्यस्य। न च तेषामपि समस्तवेत् लोचनेन मन्त्रत्वनिरूपणादिव गिरापदवन्मन्त्र इहेरापदव मिह वैखर्यवनिवेकश्रुतिमानिति ह्यादित एवावधार्यते ।