४ १६
तत्रवार्तिके ।
प्रयोजकं येषामिति बहु त्रीfिः। अर्थप्रदर्शनमात्रार्थं सु षष्ठ
कथनं भाष्ये। अध्यeदृ द्दव्यवचरसिहं चेदं प्रायिकचिग्द्दयुक्तं च
शणं च।घंवर्थमुक्तम्। धरणिगतानेकद्रव्यप्रत्येकनिरीक्षणे पुनः
पुनः पृष्टं कुटिीक्रियतइति प्तत्सामान्येन पृष्टाकोटाभिधानम् ।
झाक चव द्रष्टव्यः ।
अङ पयो ऽपि चि लक्ष्याणां नन्तं यान्ति पृथक्कशः ।
शशणेन तु सिदानामन्तं यान्ति विपश्चितः ।
वृत्तं लक्षणमेतेष।मस्यन्तत्वन्तरूपता ।
आशिषः स्तुतिसंख्ये च प्राप्तं परिदेवितम् ॥
प्रैषन्वेषणपृष्ठख्याननुषङ्गप्रयोगिनः ।
समर्थं चेति मन्त्रणं विस्तरः प्रायिको मतः ॥
बुनेरिवेति बुलिः कच्छपः । प्रतिपुनातुशब्दमच्छिद्रेण प
वित्रेणेत्यनुषङ्गः । समर्थमभिधानशक्तिः। ये मां दुग्धवन्तस्त-
एव निरकृतवन्त इति धन्वः परिदेवितम् । अमुतः सोममा
हरेति सैपर्णपाख्याने विनतया गरुत्मानम्ऋतथं प्रेषितः।
कर्णवन्तीं सूर्भम् । सूर्यः स्थूण ।
शेषे ब्राह्मणशब्दः ॥ ३३ ॥
परिशेषसिद्द त्वद्राह्मणन्त क्षणमवचनयमिति सूत्रमिदमना-
रभ्यमिति प्रतिभाति । तत्र शेषशब्दप्रयोगाल्लक्षणानभिधा
न।च सूत्रव्यपयानमेवेदमिति द्रष्टव्यम् । किमर्थं पुनः सूत्रमा
रभ्यते । नारभ्येत यदि मन्त्रब्राह्मणात्मक एव वेद इति सर्वेषी
प्रसिदं भवेत् । येष त्वप्रसिहं तेषां तृतीयादिप्रकारनिराकर
णयें हैराश्यमेव वेदस्वेति प्रतिपादयितुमाच शेषे ब्रह्मणश
पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
