पृष्ठम्:तन्त्रवार्तिकम्.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यएस्य पृष्ठस् पादः । '.० है स्थ देवता भाज्यस्येति । तेन व्यवस्थवशाद्यथैवेन्द्रं चोदिते ऽ नेदं वतत्वं न भवति, सोमस्य च चोदिते न पुरोडाशस्य, अ भिषुतस्य च न चतायाःशण्डे च न सगुणस्य तथैव, गुणवति चोदिते न निगुणस्य । कुतः ॥ देवता च विधेयत्वविवक्षतगुणेष्यते । स्ल क्षणत्वे तु तस्याः स्यादविवश गुणदिषु । यदि च तद्धित संबन्धे देवतोद्दिश्यमाना स्यात्ततो ऽस्या गुणविवक्षा भवेत् । इयं पुनरविधीयमाना देवतात्वमेव न प्रतिपद्यतइति अवश्योपादतव्या । ततश्च विवक्षितगुणत्व गुणवत्तद- पाये न कथं चिद्देवतेति, गम्यते । यथा बुक्कलवस। भोज- यितव्यो लोहितोष्णषा ऋत्विजः प्रचरन्ति दडे प्रैष नन्वाचेति विशेषणरचितानामकर्माङ्गवम् । यद। ते ऽप्यु दिश्यन्ते यो ऽयं उक्तवसस्तमानयेत्यादै तद् विनापि विशेषणेनानीयन्ते । तदिच यद्यपि तावद्देवता रूपेणोपकुर्या- तथा ऽपि न गणरहिता ऽऽश्रयेस, किमुत यदा ऽभिधा- नोपकारिणी विधिगतव्यतिरिक्तभिधानाभिविता नैव प्रत्य भिज्ञायते सैवेयं देवतेति । समासेन च विधीयमानाय ननेका र्थविधिदोषप्रसक्तिः । तत्र माचे न्द्रग वगत । न कथं चिदिद्र शब्देनोच्यते । या तु तेन यते स तत्र नैम देत्वनर्थकमेव स्याः प्रकाशनम् । अतश्च न श्रुतिसमवायित्वादित्ययमपि सूः थं भवति श्रुतिसमवेतं देवतात्वं भविष्यति तदधीनज्ञानमि त्यर्थः । तत्र तहितसंव।दे सनि ज्ञायते तन्नादस्ति देखनभेद इति:। कथं त्वस्मिन् पक्षे भाष्यगमनिका । सदभिधीयते । पूर्वं पंशवादी तावदनुजर्षे प्रगम्यस्य वदति, यश्च भाइ -