पृष्ठम्:तन्त्रवार्तिकम्.djvu/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ . "; दिाभिधानसमर्थमन्ननुकर्षे बहुनि तेनार्कप्रभृतीप्र भगवै चंदिंद्र रखाच दो देवनाभूतः प्रधानत्वभ्यु पैगतं भवति। तंस्वं च देवंतत्वं नाभ्युपगममात्रेण सिध्यति, न पि प्रमाणान्तरेणे,प्ति य एतद्दोत्पत्तिवाक्ये देवताभिधानशक्ति- सनिः श्रूयते महेन्द्र पुंकानीति तत्संयोगादिशर्यते । स च यदि समाप्तन्निष्कृष्य केवलदिन्द्रध्ददुत्पाद्यते, ततो मन्त्र भिधेयसदृशं देवत्वमुक्तं भवति । निर्वाचनमर्थं पूर्वपक्षवा- दिने ऽभिप्रेतं मानो निष्कृष्य ब्रवीतै“द्रो-ऽस्य देवतेति स प्तिसंयोगेन जायेत, म चास्त्र मधत्त्वमपेक्षमाणस्यकृते समा से पंद स्योपसउर्जनभूतेस् तहितसंयोगः। सहितसंयोग।पेशस्थं - चेति*स्यपि नापेक्षप्रधानसमासे प्रातिपदिकाघस्थायी तद्वि नापेक्ष, न च तदानीमनुवन्सत्वात्समासोपपत्तिः । तेन यथैव ५ थग्भूतं सन्तं संबन्धाईमेव पदंन्तरमपेक्षते यथा राजपुत्रषः संभन इति, तंषियमेवैत, द्रवति वै प्रधानस्य सtऐशंस्नापि समास इति वेट्टव्यम् । अकृते च समासे सबिरुषेय वॉ य तद्विरोत्पत्तिरित्यभ्युपेतं स्यात्। अस्य वा तद्धितसंजज्ञे विशेषणानन्तर्रातिसङ्गः । क्रमवृत्तिः पुनर्भवमो नाभिप्रेतैष, पूर्वे सहितसंबन्धे पूर्वोक्तंवैध द्रव्यविशेषणोत्तरपदद्विप्रस दीवै।। न च समासवें इंसस्य शुदस्य सहितं संबन्धः । तेनै कझिनेत्र प्रयोगे तन्त्र संबन्धो ऽभ्युपगन्तव्यः । तनं नैक शये परार्थवदिति तथैव वैयदोषः । विष्टश्चायमन्यो धे इति प्रघसमासानेकार्थविधेः समासपट्टवाइषि भेदमा। कृते तु समासे नैष दोषः । "प्तकाचे देखें स्वविशिष्ट भुः णि ते निशि ऐक कवचषर हैं