पृष्ठम्:तन्त्रवार्तिकम्.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ भवति । नियमो नृःयते । न वक्रियाय युगपदुन्निपते। नापि विशेष vवशीकारसमर्थम् । सत्यपि च इन्ददेवतपत्तिः । प्रकृतस मासयोश्च मद्यदिन्द्र शब्दयोरनेकत्वाद्विवक्षितेक संख्यप्रातिपदि कनिमित्ततद्धितसंबन्धाभावप्रसङ्गः। किं च ॥ सुबन्तैौ। यदि चैत्तै()ने न प्रातिपदिकं ततः । असुबन्तवक्त प्लै वा समसtशे न लभ्यते ॥ नमात्र युगपट्टति, इति क्रमवृथा समासार्थस्यैव देवसत्व म्। अतश्चन्द्र एव गुणसंयुक्तो मन्द्रो नार्थान्तरमिति पूर्वपक्ष एव शोभन इत्यन्यदुत्तरं वाच्यम् । तदुच्यते । श्रुत्वा द् िदेवता यागे समवैति न रूपतः । तस्मान्मा।इन्द्रशब्दो नया महेन्द्रो देवनेष्यते ॥ यद्यप्यभिन्नो ऽर्थस्तथापि विधिशब्दस्य मन्त्रत्वे भावः स्यादि ति(२) महेन्द्रशब्देनैवोचमानस्यास्मिन् ग्रझयागे देवतात्वं ना- न्यथा । तत्र सकल पर्यायणापि वृञ्चदिन्द्रादिशब्देनोच्यमानस्य देवतात्वं न भवति किम्त न्यनेनैवैन्द्रशब्देन । तथा च ॥ अर्थे ऽपि यादृशो यत्र देवतत्वेन चोदितः। मनागपि ततो ऽन्यस्व देवतेति न गम्यते । देवतात्वस्य प्रयआ।द्यनवगम्यत्ववदनवंकं प्रमाणं, सा च यं या। शं यच यादृशे चार्थे विदधाति, स यदि तयैवानुष्ठाने ऽपि संपादीत, ततस्तत्प्रमिनो ऽयमित्यवसीयते । किं चिदपि चेदि ।न्येथा जातं निवृत्तव्यापाराय चोदनाय प्रमाणन्तरं म्ह्ग्यं, अ'च तदसत्यप्रमाणती । यथा वध्यति ‘स एवाग्निरष्टाकपाँच ,) = त इति २ पु९ पाठः ।। (*) यांचैन ने दनतीरयषिकं ? पु० पाठः ।