पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियाध्यायस्य प्रथमः पादः । १०१ विजिगीनि दि पदानि एकानेकपदर्थप्रतीतिः । तथैघमर्थकथनं कदा चित्पदेनैव।न्येन क्रियते कदचिदा क्यैन, तेनप्येकेननेकेन वा द्विपदेन बहुपदेन वेति वैचित्र्यम् । तद्यथा। कः पिकः कोकिलः क रौपगवः उपगोरपत्यम् । उप गुग वा खकान्तायामुत्पादितः। तया पचतीत्युक्ते पाकं परगा- मि फलमेकः कत्त पूर्वापरीभूतं वर्तमानकाले निर्वर्तयतीति कथ्यते । न चैवं कथयसt वाक्यभेदः प्रसज्यते । न वा ऽशब्द।र्थ. त्वमध्यवसीयते । एवमेव यदि सचेन्द्रपदोपत्तो ऽर्थस्तदस्पृश ङ्गिरे व शब्दशक्तिविद्भिः पुरुषेः स्खवक्येनेकेन।नेकेन वा। क ध्यते कस्तत्र वाक्यभेदः, शतकृत्वो ऽपि च खवयमुच्चार्यमाणं न वेदं दूषयति । न च तदीयो ऽर्थः कथ्यमानः पै(रुषेयत्वं भ जते । अवश्यं चनेको ऽर्थः पुरुबै । कथ्यमानः क्रमेण कथयि- तव्यःसो ऽपि च प्रकृतिप्रत्ययपैर्वापर्येणेत्येवं कथ्यते । मधt- स।विन्द्येत्यादि। न चैवं स्पेश्चत्वम् । अथ वा भवति वै प्रधानस्य सापेशस्यमपि समास इति यद्यपीन्द्र शब्दस्तद्वितपेश स्तथा ऽपि महत्वं प्रति प्राधान्यलभते सप्त।सम्। अतश्च यु गपदयेशयामविरोधस्तथा ऽपि तु वृत्तिः क्रमेणैव । कुमः ॥ सपेशे ऽपि मघवेन प्रधानत्वात्समस्यते। तदपेशे गणत्वात तद्धितेनैव वर्तते । तेन यथैत्रं प्रधानं सपे तं तचैतयैव तावद् दृश्या भवितव्यमि ति समास एव प्रथमं भवति । मृदि वा कृत्वा समासं मन्त्रेण वृतिरिध्येत, ततः इ इन्द्रस्तद्धितसंवन्धी श्®द्र श चमसभागिति निर्गणस्यैवेन्द्रस्य देवसत्वपतेर्गुणानर्थक्यप्रसङ्गः। न चेन्द्रमच वयोर्युगपत्सहितार्थे निपतितयोरर्थैकशयन्याद्द्वित्परपर- ५१