द्वितीयाध्यायस्य प्रथमः पाद ।
३९९
अर्धेन वपकृष्यत दैवतनामच
दन ऽथस्य गुणभूतत्वात् ॥ १४ ॥
प्रमाणान्तरविरोधेन दूषणं तावद्यते । तथा चि ॥
यद्यत्रविद्यमानाय मन्त्रः स्तोतं प्रयुज्यते ।
तस्याथनपट्टत्वात्प्राप्तवाधः प्रसज्यत ।
या यद्देवतानामसंयुक्ता स्तुति मदन भावनेति यावच्चो-
द्यमानत्वात्सा। तदर्थपरत्वत्तस्मिन्सति न स्वार्थं करोतीति त
दृशेनैन्द्रस्तुतिर्माहेन्द्रग्र इयाजमन्नधिमुलन इंध्य यत्रेन्द्रत
त्र गच्छेत् । ततश्च क्रममन्निधिवाधः । क्रमश्वत्र यथासंख्येन-
त्तरासु पठः। सन्निधिस्तु रथन्तर चेदनयोपस्थानं प्रकरणप
रमश वा ।
वशवदृ गुणार्थे स्यात् ।। १५॥
नायं दोषः । किं कारणम् ॥
तत्र मन्त्रो ऽपकृष्येत यत्र सो ऽर्थान्तरं व्रजेत्।
अभिवत्यो ऽर्थवत्यस्तु मम्यदिन्द्रमदैन्द्रयोः ॥
य एव f३ अभिवतीभिरिन्द्रः स्वयते स एव माहेन्द्रगचे णे -
ज्यते तत्र सत्यवाथ किमित्यपकर्षः स्यात। न च यावत्कम्-
ङ्गभूतेथे विद्यते तत्सर्वं मन्त्रेणाभिधातव्यं, न्यूनमधिकं वा ऽमै
यदभिधातुं समर्थस्तदभिधत्ते । तेन निर्गुणेन्द्रप्रकाशनं गण
स्वातन्त्रत्वप्रकरणन्नभ्यवद्वा निर्गुणद्रव्यप्रकाशनवदेव | न च
शब्दमात्रं देवतेति नवमदशमयोरभिधास्यते । ततश्च य एव
महेन्द्र शब्देनार्थचोदितः स एवेन्द्र शब्देनच्यते इत्यर्थान्तर
•
•
पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
