पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९५ तन्त्रवार्तिके । वा कथं चिद् प्रकृतिदर्शनेन नादियवद्रव्यक इति स्थितम् । एतानि च प्रयोजनानि सुकर्ममार्गस्य प्रकृते। बहुसाधनत्वात् कपिञ्जलन्यायेन त्रित्वस्य शाखीयवत् पात्राविवृद्वावपि पश् चातुर्मास्येष तिस्र एव संमाथ्याः पूर्वपक्षे । सिद्दन्ते तु सर्वाः संस्कारस्य प्रतिप्रधानवत्त्वात् । तथा पशून्ययेन विवक्षितै कसं ख्यत्वात एक एव संमार्टव्यः परिधिः । सिद्धान्ते पूवपक्ष तु सर्वे यत्र च परिधिविवृइिस्तत्र विशेषः। एवमेकपुरोडाशे पर्यग्निकरणं सवपराडश च वक्तव्यम् । तथापि विषये लैं किकं स्यादित्येवमग्निमुपनिधाय स्तुवत इतिवसेकिकाग्निसं मार्गकरणं पूर्वपक्षे । मिट्न्ते त तस्य प्रयोजनत्वेनासंस्कार्थ त्वत्वेषमाहवनीयदीनमिति विशेषः। स्तुतशस्रयास्तु सस्कारा याज्याव द् देवताभिधानत्वात् ॥ १३ ॥ यैस्तु द्रव्यं चिकीर्यत इत्यस्य।पवादत्वेन स्तोत्रशखोपन्यासः । स्तुतिरेव स्तोत्रं शखमपि सैवप्रगोतमन्त्र साध्या गुणगुणिसव न्धकोत्तनं च स्तुतिः शिष्यते । सा च प्रथमं गुणगुणिभ्यां निर्व- र्यते । तदभावे शब्दोच्चारणमात्रस्य स्तुतित्वाव्यपदेशात् । तत्र गुणन तावदकम्ङ्गतया निप्रयोजनत्वदेकान्तेन स्तुत्यर्थ त। तन्निवर्तिता तु स्तुतिः किं स्तत्यस्य स्मारकत्वेन शेषाभव त्वत खप्राधान्येनट द्यार्थी भवतीति। किं प्राप्तम् ॥ दृष्टेन क्रतुसिङर्थे साधयन्ति यतः स्टुतिम्। स्तोत्रशखणि तेन स्युः संस्कारा देवताः प्रति ॥