पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पाद । ३९९ अर्धेन वपकृष्यत दैवतनामच दन ऽथस्य गुणभूतत्वात् ॥ १४ ॥ प्रमाणान्तरविरोधेन दूषणं तावद्यते । तथा चि ॥ यद्यत्रविद्यमानाय मन्त्रः स्तोतं प्रयुज्यते । तस्याथनपट्टत्वात्प्राप्तवाधः प्रसज्यत । या यद्देवतानामसंयुक्ता स्तुति मदन भावनेति यावच्चो- द्यमानत्वात्सा। तदर्थपरत्वत्तस्मिन्सति न स्वार्थं करोतीति त दृशेनैन्द्रस्तुतिर्माहेन्द्रग्र इयाजमन्नधिमुलन इंध्य यत्रेन्द्रत त्र गच्छेत् । ततश्च क्रममन्निधिवाधः । क्रमश्वत्र यथासंख्येन- त्तरासु पठः। सन्निधिस्तु रथन्तर चेदनयोपस्थानं प्रकरणप रमश वा । वशवदृ गुणार्थे स्यात् ।। १५॥ नायं दोषः । किं कारणम् ॥ तत्र मन्त्रो ऽपकृष्येत यत्र सो ऽर्थान्तरं व्रजेत्। अभिवत्यो ऽर्थवत्यस्तु मम्यदिन्द्रमदैन्द्रयोः ॥ य एव f३ अभिवतीभिरिन्द्रः स्वयते स एव माहेन्द्रगचे णे - ज्यते तत्र सत्यवाथ किमित्यपकर्षः स्यात। न च यावत्कम्- ङ्गभूतेथे विद्यते तत्सर्वं मन्त्रेणाभिधातव्यं, न्यूनमधिकं वा ऽमै यदभिधातुं समर्थस्तदभिधत्ते । तेन निर्गुणेन्द्रप्रकाशनं गण स्वातन्त्रत्वप्रकरणन्नभ्यवद्वा निर्गुणद्रव्यप्रकाशनवदेव | न च शब्दमात्रं देवतेति नवमदशमयोरभिधास्यते । ततश्च य एव महेन्द्र शब्देनार्थचोदितः स एवेन्द्र शब्देनच्यते इत्यर्थान्तर • •