पृष्ठम्:तन्त्रवार्तिकम्.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ८५ तुल्यो हि त्रादिसम्बन्धः शाखाद्यागावघातयोः । वजिनेज्यादि तयं च नाप्रयोजकलक्षणम् । त्रीहिभिर्यजेत श्री दीनवदन्तीति तन्ये चोदने, तत्रेयं प्रय जिकेयं नेति नास्ति विशंपबेतुः । न च वाजिनदिवदवदन्तेरन- निष्पादित्वम्। न च पदकर्मवत्परप्रयुक्त प्रकृतैकदन्यधीननिरा काङ्गवम् । न चैकदेशद्रव्यत्वमुत्तराद्वदिवत् । नापि पुरोडा शकपालेनेतिवदर्थाभिधानकर्मत्वम् । तस्मादवहन्तिरपि प्रयो जकः तवस्मिन्पक्षे नियोगतो यागर्था एव नद्यो ऽवहन्तव्याः । लैकिकैरपि कर्मसिद्धविशेप,न चत्र प्रक्रतग्रहण प्रमाणं प्रक रणशविशेषकवत् । न चाधिकारराद्विशेषः । तुल्येषु नाधिका- रः स्यादिति न्ययात् । संस्करपक्षे तु नैकिकानमानर्थक्येना- संस्क।र्यवत् अपूर्व सुधनविशेषणत्वेन कथं चित्प्रकृतग्रहणं क्लेशेन भविष्यति । न चारापकारक्रत्वे ऽवहन्तेर्योगस्येव लै किकेस्स।ध्यमानस्य कि चिनथक्यमिति प्रेतत्वादृ त्रीद्दिमा त्रग्रहणमेव यक्तम् । धममत्रं च तदावदन्तः सव पधावह न्ति वत्सकृदेव च कर्तव्यः नातण्डुलनिर्घत्तेः प्रधानत्रयीण च दलनादिभिरपि तण्डुलीभवः स्यात् । सन्नय्योषशुयाजाद्भव मपि चास्य प्रकरणविशेषात्तथा भवतीति तद्विकारे ७ष्वपि प्रयो क्तव्य इत्यादीनि प्रयोजनानि ॥ धर्ममात्रे तु कर्म स्यदनवत्त प्रयाजवत्॥ ९॥ वुक्परिध्यग्निपुरोडाशसंमार्गाणामुत्तरोत्तरप्रधानप्रत्यासत्ति- भेदेनोदा।वरणपृथक्त्रम् । एतदुक्तं भवति । ४८