पृष्ठम्:तन्त्रवार्तिकम्.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ सम्भवार्तिके। यैर्द्रव्यं न चिकीर्यते तानि प्रधान भूतानि द्रव्यस्य गुणभूतत्वात् ॥७॥ यैः कर्मभिर्द्रव्यं खढ्पत धम्मंत व न कत्तमिष्यत यथा । प्रयाजादिभिः तानि स्खसधनानि प्रति प्रधानभूतत्वाद् अदृष्टा र्थानि भवन्ति ॥ A

  • A

यस्तु द्रव्य चकऽयत गणस्तत्र प्र A - तंयत तस्य द्रव्यप्रधानत्वात् ॥ ८॥ यैः पुनर्द्रव्यमुत्पाद्यते यथाधानेनान्यो ऽवाप्यन्ते क्रियन्त व यथा वरणेनर्विजः संस्क्रियन्ते यथा ऽवद्दन्तिना ने दयः पेषणेन तण्डनास्तानि गणभनि प्रयोजनवत्वद्रव्यसंस्कृतेरीसिनत्वात्। यद। दृष्टाथमदृष्टयं चोभथापि यवदनर्ययेत तदा किं प्र. योजनं चिन्तायाः । तदुच्यते । प्रैयङ्गवेपि चरावतिदेशप्रनो त्री दिसधनक एघव इन्तिः कर्तव्यः पूर्वपक्षे । कुतः ॥ प्रधाने चि श्रुतं द्रव्यं नाङ्गद्रव्यस्य बाधकम् । प्रयजेज्यज्यवत्तेन इन्ते। स्याद् ब्रह्मघधनम् ॥ सिद्धान्ते तु बध्यन्ते कुतः । प्रधानैपयिकं द्रव्यं संस्कारैरपि युज्यते । तेन इत्यादिभिः संवैः संस्कर्तव्याः प्रियङ्गवः ॥ ननु च पूर्वपक्षे ऽपि प्रधानप्रयुक्तीव्राश्रयत्वेन प्रकृतावप्र- योजकत्वाप्रैयङ्गवे चरै प्रधानेनायं हृमाणन् न चीनवधान न लभते । नैतवम् ।