द्वितीयाध्यायस्य प्रथमः पादः । १३
नैमित्तिकफलय वा प्रवृतस्य कर्मणः मिद्धर्यमिति । नामधेय
मिद्भिरपि प्रयोजनमेव(१) । स। त पूर्वेक्तत्व।न्न प्रदर्शिता ॥
तानि द्वैधं गुणप्रधानभूतानि ॥६ ॥
+ A
एवमाख्यातभदानुमरणपूर्वभेदानुगम सर्वत्र प्राप्त तदए
वादार्थं गुणप्रधानविव करम्भः । तत्र तावत् ॥
अव्यातत्वविशेषेण भर्तुर्भव्यार्थजन्मनः ।
सिद्धे च माशतशक्तेः सवख्यातप्रधानता ॥
यावद्दि प्रयोजनकपनं तत्सर्वं धात्वर्थान्याय्यं प्रयोजनवच्च
प्रधानमपूवर्धन च । तेन यज्यादिवदेवावइत्यादीनामपि
ब्रह्मादिभिर्निष्पाद्यो ऽर्थ । अतश्च तेयपूर्वसाधनमिति । अ
त्रयत ॥
नामाख्यातायसं वन्ध यदल प्रयोजनम् ।
तस्पृदृष्टथत युक्त नतरस्याप्रमाणका ॥
स वव द्रव्यकर्मसंबन्धे कर्मणां द्रव्ये विना ऽनपतः प्रथमं
A <
तावद्दव्यं कर्मत्पदयत् दृष्टपकारित्वात्तदर्थमाभासत। तत्र व
चिट्ठयः कर्म परावृत्य द्रव्यस्यापकरोति क् चिदात्मलाभ
मात्रमन्भवति । तद्यदा ऽऽत्मन्नभमात्रं तस्य् दृश्यते तद। स
कालत्वाद्दृष्टं कल्पयितुं शक्यत। यद तु कार्यान्तरैपयकेन
येनैव तण्डुलनिर्दा य।दिना द्रव्योपकारेण(२) निराकङ्भव
ति तदनीमदृष्टकम्पनावसराभावद् अन्यथैव विधानार्थवत्त्व-
पपत्तेर्नदृष्टसधनत्वं प्रतीयते ।
() प्रयोजनम् Iत २ पु० पाठः । (२) द्रव्येषकरद्वरेणेति २ पु° ।