पृष्ठम्:तन्त्रवार्तिकम्.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८९ तन्त्रवार्तिके । दूरेणापि प्रधानानां यद् द्व्यमुपकारकम्। तेनापि कर्मसंबन्धान्न प्र धन्यं प्रपद्यते । तच पूर्वपक्षवादी पूर्वोक्तेनैव यैर्द्रव्यं न चिकीर्यमत्यनेन प्रधानकर्मनक्षपेनच द्रव्येण निष्पादितं कर्म न किं चित्तस्य प्रत्युपकुर्वदृश्यते । तस्मात्प्रधानकर्म संमार्गप्रोक्षणदीति॥ तुल्यश्रुतित्वाढतरः स धर्मः स्यात् ॥ १०॥ नैव हृतङ्कणकर्मसुदाणं यद् द्रव्यचिकीर्षा नामोपकारल क्षणशषत्वप्रतिषधात्तदर्थलक्षणं च श्रुत्यादिप्रमाणकं, तत् न प्रत्यक्षाद्यपकरनिमित्तमिति वक्ष्यामः । किमर्थं तर्हि द्रव्यचि कोषंपन्यस्ता । तदुच्यते ॥ अन्यतः सिदृशशेषाणां येष दृष्टोपकारिता। तेषां नापूर्वमस्तीति इत्यादीनामुदायतिः ॥ यत्र द्व्यचकीर्षया गुणभावस्तत्र नापूर्वभेदः प्रतिपत्तव्य इति यावत् । पूर्वपशवादी त्वेतदेव गुणकर्मलक्षणं मत्वा संमा- गदिषु तदपश्यन्प्रत्यवस्थितवान् । सिद्वन्ताभिप्रयस सर्वत्र श्रुत्यदिभिरवधृते तादथं पश्चादुपकारदर्शनं तदभावाट्टुक ल्पनं वा। तत्रेसिततमत्ववचिन्या द्वितीयया द्रव्यप्राधान्यद्वारेण क्रियशेष प्रतिपादिते इन्यदोन दृष्टार्थत्वानैराकड्यं जा तं न तु संमार्गादोनामित्यइष्टार्थत, न च तावता पूर्वावगतशे- षवदनिः । द्रव्योपदेश इति चेत्॥ ११॥