पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । अर्थात्मभावना वन्या सवख्यातष गम्यते । यदा चि सवख्यातानुवर्तनी करोतिधातुवाया पुरुष व्यापाररूप भावनावगता भवति तदा तद्विशेषाः सम।न्या ख्यातव्यतिरिक्तशब्द विशषाया। विधिप्रतिषेधभूतभविष्यद्दत मानादयः प्रतीयन्त । तथा च स्त्र मान्यतः करोत्यथ ऽव गम्यते, किं करोति पचति किमकार्षादपासीत्किं करिष्यति प यति किंकुर्यात्य चेकिं न कुर्यान्न पचेदिति । तत्राद्यात्मिक य भावनायां लिङादिशब्दनां यः पुरुषं प्रति प्रयोजकव्यापारः स द्वितीया शब्दधम् ऽभिधत्मिका भवन विधिरित्य यते। विशेषतश्च इयमर्थवादाधिकरण वर्णत। यत्तु पथ्ययस्थित्य तिल हुनं प्रत्ययापरित्यागचदभिहितम् । तत्रोच्यते ॥ केवल स्त्रप्रयोगिवात्कर्तसंख्यादिसं ग्र ह। । रूपविनशसिधेश्च प्रत्ययो ऽपि प्रयुज्यते । यदि हि केवलः करोतिर्भावयतिर्वा प्रयोग है स्यातां ततः कोकिलशब्दप्रयोग पिकशब्दवत्प्रत्ययो न प्रयुज्येत, न तु केव लायाः प्रकृतेः प्रयोगः अपभंशत्वप्रसङ्गात् । तेन यस्मिन् कसिी श्चित्प्रत्यय प्रयोक्तव्ये यस्यैवार्थः कथ्यते स एवानवादभतः प्रहृ- त्यनुग्रहार्थं प्रयुज्यते नान्यो ऽभ्यधिकार्थान्तरापत्तिप्रसङ्गात् । ननु च इकतिपै धातुनिर्देश विदिते | अतस्तद्युक्तं करोतिभा वयती प्रयुज्येयाताम्। नैतदस्ति । तथा सति शब्दपदार्थकत्वा नव ताभ्यामाख्यातार्थः कथ्यत । यत्तु क्क चिदर्थेषि धातुमक् तिबन्तं प्रयुञ्जते यजिः यजतिः इति च, तच्छब्दे ऽभिहिते ल क्षणया ऽर्थप्रतीतिरित्यवगन्तव्यं, न चेह किमि लक्षणाश्रयणे प्र योजनमस्ति येनावाचकः प्रयुज्येत। तत्रान्यदेवनिष्टमापद्यत