A ।
३ ४ ४
तन्त्रवतेके ।
शक्तो ऽक्षिप्तप्रयोज्यव्यापारो वा स्वयमेवाश्चिन्नप्रयोज्यव्यापा
रो व केवलं प्रयोजकव्यापार एव विवक्ष्यते कटं करोति ओ
दनं पचतीति । कदा चिदाक्षिप्तप्रयोजकव्यापार प्रयोज्यव्या
पारमात्रं घटो भवति विकिद्यन्ति तण्डुल। इति । कदा चिदुभे।
भिन्नै समुच्चित्य प्रयोगः करोति कटं देवदत्तः स च भवति ।
कदा । चिदुपमर्जनभूतप्रयोजकव्यापारः प्रयज्यव्यापारः क्रि.
यते देवदत्तेन ति खयमेवेतेि वा प्रयोगे । कदा चिपनः समान
पदैकदेशोपात्तापमञ्जनभतप्रयोज्यक्रियः प्रयोजकव्यापारो
विवक्ष्यते तदा च करोतिषचत्योस्तादात्म्येनशक्तेरप्रयोग।ङ्ग-
विक्लिद्योश्च के वनप्रयोज्यक्रियानिष्ठवन सदा।प्रवर्तितं श श
क्तिरस्तीति वाचकत्वेन द्योतकत्वेन वा णिजपरः प्रयुज्यते भाव-
यति विक्ल दयतेति च। तथा। च।च ॥
प्रयोज्यकर्तके कन्तव्यापरप्रतिपादक। ।
एयन्त। एव प्रयज्यन्त तत्प्रयोजककर्मसु ।
न च तेषामयन्तानामशक्तिरिति अन्येषामशतया भवि
तव्यम् । अन्येषां वा शक्तिरित्येषामपि तदद्भवितव्यम् । कुतः ॥
शक्तयः सर्वभावनां नानुयोज्य स्वभावतः।
तेन नाना वदन्त्यर्थान्प्रकृतिप्रत्ययादयः ।
एवं करोत्यर्थद।रेण सर्वाख्यातेष भावयत्यर्थः सिद्धः।
तेन भ्रति कर्तृत्वं प्रतिपन्नस्य वस्तनः ।
प्रयोजकक्रियामाहुर्भावनां भावनविदः ॥
यत्तूक्तं न विधित्वव्यतिरिक्त लिङदय ऽर्थं वदन्तति ।।
तदयुक्तम् । कुतः ॥
अभिधाभावनामहुरन्यामेव लिङादयः।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
