पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A । ३ ४ ४ तन्त्रवतेके । शक्तो ऽक्षिप्तप्रयोज्यव्यापारो वा स्वयमेवाश्चिन्नप्रयोज्यव्यापा रो व केवलं प्रयोजकव्यापार एव विवक्ष्यते कटं करोति ओ दनं पचतीति । कदा चिदाक्षिप्तप्रयोजकव्यापार प्रयोज्यव्या पारमात्रं घटो भवति विकिद्यन्ति तण्डुल। इति । कदा चिदुभे। भिन्नै समुच्चित्य प्रयोगः करोति कटं देवदत्तः स च भवति । कदा । चिदुपमर्जनभूतप्रयोजकव्यापारः प्रयज्यव्यापारः क्रि. यते देवदत्तेन ति खयमेवेतेि वा प्रयोगे । कदा चिपनः समान पदैकदेशोपात्तापमञ्जनभतप्रयोज्यक्रियः प्रयोजकव्यापारो विवक्ष्यते तदा च करोतिषचत्योस्तादात्म्येनशक्तेरप्रयोग।ङ्ग- विक्लिद्योश्च के वनप्रयोज्यक्रियानिष्ठवन सदा।प्रवर्तितं श श क्तिरस्तीति वाचकत्वेन द्योतकत्वेन वा णिजपरः प्रयुज्यते भाव- यति विक्ल दयतेति च। तथा। च।च ॥ प्रयोज्यकर्तके कन्तव्यापरप्रतिपादक। । एयन्त। एव प्रयज्यन्त तत्प्रयोजककर्मसु । न च तेषामयन्तानामशक्तिरिति अन्येषामशतया भवि तव्यम् । अन्येषां वा शक्तिरित्येषामपि तदद्भवितव्यम् । कुतः ॥ शक्तयः सर्वभावनां नानुयोज्य स्वभावतः। तेन नाना वदन्त्यर्थान्प्रकृतिप्रत्ययादयः । एवं करोत्यर्थद।रेण सर्वाख्यातेष भावयत्यर्थः सिद्धः। तेन भ्रति कर्तृत्वं प्रतिपन्नस्य वस्तनः । प्रयोजकक्रियामाहुर्भावनां भावनविदः ॥ यत्तूक्तं न विधित्वव्यतिरिक्त लिङदय ऽर्थं वदन्तति ।। तदयुक्तम् । कुतः ॥ अभिधाभावनामहुरन्यामेव लिङादयः।