पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ सम्रवर्तके । ९ । कृऽभुवै । धाढ तिाभिधयेते इति । तस्मादर्थपरत्वसिद्धर्थ मख्यातप्रत्ययसचितावेव प्रयज्येते । यदि च भावनैव एका प्र त्ययार्थः स्यात्करोतिभावयती वा समस्तप्रत्ययार्थोपादानस मथं भवेत्t ततः केवनप्रयोगोऽप्याशझोन, न तु तदुभयमप्य स्तोति करोतिभावयतिभ्यां कथितेऽपि भावनार्थं कर्तृसंख्यादि- प्रत्ययनार्थं पुनः प्रत्यय उच्चार्यते। यस्त तत्र भावनभिधानांशः स प्राप्तवदनूद्यते, अन्यथा चि भवनैवैका प्रत्ययार्थः करोति भावयती व कर्तृसंख्यादीनामप्यभिधायकाविति भ्रान्तिः स्या त। नित्यं च पूर्वापरीभूता भावना ऽऽख्यातेनोच्यते । तत्र यदि प्रत्ययान्तरं प्रयुज्यते ततः करोतिभावयतिभ्यां द्वाभ्यवदुपसंहृत रूपच्यमना नैवख्यातसदृशी कथ्यत तस्मादवश्यं तदपि प्रयोक्तव्यमिति । किं च ॥ भावना गम्यमाना च धातुप्रत्ययसन्निधे। कस्य वयेति विस्पष्टं न कदा चित्प्रतीयते । यदि ह्यकान्तनास्याः प्रत्ययार्थत्वमवधाय्येत ततः करोति भावयतिभ्यां प्रत्यययैनरु तयाशङ्करस्यान्न तु तदस्ति, उभयसं निधं गम्यमानत्वात्। केवलप्रकृतिप्रत्ययप्रयोगाभावाद्दि न वि वेको विज्ञायते । शक्यते द् िवक्तुधात्सचितेन प्रत्ययेनोच्यत- इति । अथवा प्रत्ययानुगृईतेन धातुना, अथ बोभाभ्याम्। न च शक्तिकल्पनयाँ विशेषःसर्वथा ऽर्थापत्तिसम्यन्न च विवेकज्ञानप्रयोजनमस्ति । स्यादेतत् कृदन्तद्वतोरप्रतीतेस्ति ङव्यभिचारिण्येव नेति । तदयुक्तम् । शस्तिविद्यतिभवति- परेषु प्रत्ययेष्वप्यदर्शनात । न च कृदन्तेष्वपि अत्यन्तं भा- वना नास्ति किं चिदपकृष्यमाणरूपप्रतीतेः । कृत्येषु ताव-