३५६
सम्रवर्तके ।
९
।
कृऽभुवै । धाढ तिाभिधयेते इति । तस्मादर्थपरत्वसिद्धर्थ
मख्यातप्रत्ययसचितावेव प्रयज्येते । यदि च भावनैव एका प्र
त्ययार्थः स्यात्करोतिभावयती वा समस्तप्रत्ययार्थोपादानस
मथं भवेत्t ततः केवनप्रयोगोऽप्याशझोन, न तु तदुभयमप्य
स्तोति करोतिभावयतिभ्यां कथितेऽपि भावनार्थं कर्तृसंख्यादि-
प्रत्ययनार्थं पुनः प्रत्यय उच्चार्यते। यस्त तत्र भावनभिधानांशः
स प्राप्तवदनूद्यते, अन्यथा चि भवनैवैका प्रत्ययार्थः करोति
भावयती व कर्तृसंख्यादीनामप्यभिधायकाविति भ्रान्तिः स्या
त। नित्यं च पूर्वापरीभूता भावना ऽऽख्यातेनोच्यते । तत्र यदि
प्रत्ययान्तरं प्रयुज्यते ततः करोतिभावयतिभ्यां द्वाभ्यवदुपसंहृत
रूपच्यमना नैवख्यातसदृशी कथ्यत तस्मादवश्यं तदपि
प्रयोक्तव्यमिति । किं च ॥
भावना गम्यमाना च धातुप्रत्ययसन्निधे।
कस्य वयेति विस्पष्टं न कदा चित्प्रतीयते ।
यदि ह्यकान्तनास्याः प्रत्ययार्थत्वमवधाय्येत ततः करोति
भावयतिभ्यां प्रत्यययैनरु तयाशङ्करस्यान्न तु तदस्ति, उभयसं
निधं गम्यमानत्वात्। केवलप्रकृतिप्रत्ययप्रयोगाभावाद्दि न वि
वेको विज्ञायते । शक्यते द् िवक्तुधात्सचितेन प्रत्ययेनोच्यत-
इति । अथवा प्रत्ययानुगृईतेन धातुना, अथ बोभाभ्याम्।
न च शक्तिकल्पनयाँ विशेषःसर्वथा ऽर्थापत्तिसम्यन्न च
विवेकज्ञानप्रयोजनमस्ति । स्यादेतत् कृदन्तद्वतोरप्रतीतेस्ति
ङव्यभिचारिण्येव नेति । तदयुक्तम् । शस्तिविद्यतिभवति-
परेषु प्रत्ययेष्वप्यदर्शनात । न च कृदन्तेष्वपि अत्यन्तं भा-
वना नास्ति किं चिदपकृष्यमाणरूपप्रतीतेः । कृत्येषु ताव-
पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
