द्वितीयाध्यायस्य प्रथमः पादः ।
३ ४ २
च क्रियमाणेन केन चिद्वनं भवितव्यम्। कुतः ॥
करोतिः क्रियमाणेन न कश्चित्कर्मण विना।
भवत्ययंत्र कत च करोतेः कर्म जायत ॥
करोतेः नित्यं सकर्मकवद्यावत्क्रियमाणं न लभ्यते न
तावदर्थः पर्यवस्यति सर्वकारकाणां चैवान्तरक्रिया। नु कर्तृत्वं
प्रतिपाद्यमानानां प्रध।नक्रियासु कम्भदिविभागो जा।यते ।
प्रतिक्रियं योग्यताभेदवान्तरक्रियवैचित्र्यं भवति । तत्रन्वः
यव्यतिरेकाभ्यामिदमवगतं भवतिक्रियायाः कर्ता करोतेः कम्भे
संपद्यते इति । तथा दि च ।
नित्यं न भवनं यस्य यस्य वा नित्यभतता ।
न तस्य क्रियमाणत्वं खपुष्याकाशयोरिव ॥
य एव हि प्रवृत्तभवनः संभावितभवनो व ऽन्येन प्रयज्यते स
एव क्रियमाणत्वेनवधार्यते नान्यस्तथा च न कश्चित्खपुष्यमा-
काशं वा कुर्वन्नुपलभ्यते । यत्रापि पादै। कुर्वित्यादिषु निष्यन्न
नां कर्मत्वप्रयोगो दृश्यते तत्रायनिष्यनसंस्कारादिविवक्षया
पादादिशब्दप्रयोगादव्यभिचरः । सत्यपि च करोतेरनेकथुवे
सर्वत्र गन्धनवक्षेपणदै। किं चिदनुत्पन्नोत्पादनसमन्यमव
गम्यते । अथ वा यद। ऽस्त्रोत्पादनभिधायित्वं तदैव विशिष्ट
खपत समानाधिकरण्यं दृष्टमिति तद्रेतस्त्रोत्पाद्यमानमेव कर्म
भवतीत्युपपन्नम् । तेन भवतिक्रिया । तवरलब्ध । ततश्च ॥
करोत्यर्थस्य यः कर्ता । भवितुः स प्रयोजकः ।।
भविता तमपेयाथ प्रयोज्यत्व प्रपद्यते ।
भवतिकरोत्योः शक्तिभेदविक्लिदिपचत्योरिव नियतं प्र
योजकव्यापारवचनत्वम् । तत्र च कदा चिदभिधीयमानकर्म
पृष्ठम्:तन्त्रवार्तिकम्.djvu/४११
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
