पृष्ठम्:तन्त्रवार्तिकम्.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३ ४ २ च क्रियमाणेन केन चिद्वनं भवितव्यम्। कुतः ॥ करोतिः क्रियमाणेन न कश्चित्कर्मण विना। भवत्ययंत्र कत च करोतेः कर्म जायत ॥ करोतेः नित्यं सकर्मकवद्यावत्क्रियमाणं न लभ्यते न तावदर्थः पर्यवस्यति सर्वकारकाणां चैवान्तरक्रिया। नु कर्तृत्वं प्रतिपाद्यमानानां प्रध।नक्रियासु कम्भदिविभागो जा।यते । प्रतिक्रियं योग्यताभेदवान्तरक्रियवैचित्र्यं भवति । तत्रन्वः यव्यतिरेकाभ्यामिदमवगतं भवतिक्रियायाः कर्ता करोतेः कम्भे संपद्यते इति । तथा दि च । नित्यं न भवनं यस्य यस्य वा नित्यभतता । न तस्य क्रियमाणत्वं खपुष्याकाशयोरिव ॥ य एव हि प्रवृत्तभवनः संभावितभवनो व ऽन्येन प्रयज्यते स एव क्रियमाणत्वेनवधार्यते नान्यस्तथा च न कश्चित्खपुष्यमा- काशं वा कुर्वन्नुपलभ्यते । यत्रापि पादै। कुर्वित्यादिषु निष्यन्न नां कर्मत्वप्रयोगो दृश्यते तत्रायनिष्यनसंस्कारादिविवक्षया पादादिशब्दप्रयोगादव्यभिचरः । सत्यपि च करोतेरनेकथुवे सर्वत्र गन्धनवक्षेपणदै। किं चिदनुत्पन्नोत्पादनसमन्यमव गम्यते । अथ वा यद। ऽस्त्रोत्पादनभिधायित्वं तदैव विशिष्ट खपत समानाधिकरण्यं दृष्टमिति तद्रेतस्त्रोत्पाद्यमानमेव कर्म भवतीत्युपपन्नम् । तेन भवतिक्रिया । तवरलब्ध । ततश्च ॥ करोत्यर्थस्य यः कर्ता । भवितुः स प्रयोजकः ।। भविता तमपेयाथ प्रयोज्यत्व प्रपद्यते । भवतिकरोत्योः शक्तिभेदविक्लिदिपचत्योरिव नियतं प्र योजकव्यापारवचनत्वम् । तत्र च कदा चिदभिधीयमानकर्म