पृष्ठम्:तन्त्रवार्तिकम्.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २६ तन्त्रवार्तिके । स्यपि गणतापत्तिर्विधिविषया स्यात्तदरं स्तत।वेव तद।श्रयण मित्यविधित्वं स्यात् ॥ प्रशसा । नन स्व्वत्र प्रशंसनिमित्तत्वं गणवदस्योक्तम् । म, फन्न मन्यत्र गुणवादस्य प्रशंभा, अत्र तु गुणमादिवत्प्रवृत्तिनि मितम् । कथमिति चत् ॥ गवाश्वादिगतां पूर्वमुपादाय प्रशस्ततम । तदभवन्यपश्वदं नञ्समास न कथ्यते ॥ न तावन्महिप्रदीनां पवस्वरूपभावः शक्यते वक्तं प्रत्यक्ष विरोधत्तकींप्रतिषेधः कल्प्येत तदपि तत्र तत्र वचनविद्वि तत्वत् न शक्यमव । न च विकर्षो वयात्। कलय ह्यत्र वि धिरितरत्र कनः स्तय वार्थवत्वानागत्या तद।श्रयणम। तयश्च मख्यार्थ यागः पशवो गोअश्वा इति च एनम्प्रदानमनर्थ कं न च पशपुत्वैक्रर्थस्मवायिनः क्रियागुणः शक्यः प्रविवेक्तुम्। अथ गवाश्वममवायिनो विशेषाः प्रतिषिध्यैरन् एवमपि मन्दं फ लम्। अन्य शब्देनैव च तवानर्थः मिद्ध इत्यनर्थकम् । अवश्यं चत्तरपदेन प्रतिषेध्यर्थं प्रथममपत्तेन तत्रनवर्तितव्यं विषय रचितप्रतिषेधामभवात् । न च प्रशस्त वादन्यदुपदीयमानमुप- यज्यते । शक्रवन्ति च गवाश्वादिसम्बन्धात्तदूतं प्राशस्य गमयि- तुम् । यद्यप्यप्रशस्त त्वमपि शक्रवन्ति तथापि प्रक्रमापेक्षया त दिइनाकाङ्गतमिति प्राशस्त्यमेव निषिध्यते । तत्प्रतिषेधा त्रमपि च नैवैषयिकमिति तद्दूरेणान्येषां प्रशस्ततरत्वं क थ्यते । एतदुक्तं भवति । गवाश्वदोनपेक्ष्य नैवन्यस्य प्रशस्यं