पृष्ठम्:तन्त्रवार्तिकम्.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतर्थ: पादः । ३२५ रादिष्वेव प्रधानात्मादिशब्दवृत्तिरिति यावत् । तस्मातव।र्थाभि धानेनैव गैौणत्वमित्यदुष्टम् । अतश्च यजमानः प्रनतः स्वार्थमि- द्विकरत्वं लक्षयति प्रस्तरैककपालावपि च पारंपर्येण यजमा नार्थसिद्धेि कुरुत इति कार्यापत्तेस्तच्छब्देन स्तूयत । एतेन - तिसारूप्यादीनि व्य। ख्यातानि ॥ • • जातः। तत्रापेयादिशब्दानां ब्राह्मणादिषु मुखत्वमेव येन केन चि त्सम्बन्धेन तद्वतोत्पदात् । देवतासम्बन्ध एव वास्ति न हि य- देवे त्यज्यते तस्यैव कवन्नं यतासम्बन्ध, त्यतुरपि तेनैव सम्ब न्धन सेव देवता भवति । यथा च वक्ष्यति ‘भवति पुरुषस्यापि यष्टः स देवतेति । तस्मादनदाहरणत्वम् । अतो यत्र शिवै ब्रा ह्मण इत्यादिप्रयोगातद्दाहर्तव्यम् । अग्निईि प्रतीतो मखप्र भवत्व सामान्येन ब्राह्मणवानप्रस्थापयति । जातिरिति चत्र ज न्मोपादानं विवक्षितं यद्यपि च तथा वस्त नास्ति तथाप्यर्थवा दान्तरे तथक्तवदिइ तच्छब्दनिमित्तता। प्रतिपत्स्यते ॥ सरूयात् । ननु सर्वत्रैव सारूप्यनिमित्तं गृणत्वं, सत्यमेवमिदं न चक्षु- गृह्यशब्दविवक्षया पृथगपादानम् । चक्षयं हि यूपस्यईत्वम जननिमित्तं च तेजस्वित्वं तद्रेण यजमानादित्यशब्दाभ्यां वयते यजमानस्य हि पशधारणे विनियुक्तस्य निखन्नस्य च स्वपदार्थकरणविरोधः । सदस्ररश्मेस्त अशक्यमेव यूपकार्य- माधातुं यदि च कश्चिन्नास्तिक्यद्दचप्रतिकृतिमुपादद्यात्त