पृष्ठम्:तन्त्रवार्तिकम्.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । मव्यभिचरत्तेनेत्यदोषः । अथ वा येनवयवार्थे गृहीतं । स- मासच्च राजपुरुषदिवमामन्यतो दृष्टेन षष्यर्थमतिः प्रस क्त। न च कदा चिच्छशः टङ्गरहितत्वेनावधारितपूर्वस्तस्यैत- त्संसर्गानुसन्धानं वार्यते । अथ वा विनैव समासेन शशमधिः करणत्वेन निर्दिश्य विषाणं च गवादिगतं विनैवध्यारोपेणान योः सम्बन्धो नास्तीति कथिते तेनैवानुभूतसम्बन्धस्य शशवि बाणशब्दः तमेवाभावं गमयिष्यति । अथ वा शशमर्धवर्तन पृथिव्यवयवानां उपर्युपरि चीयमानानां दृढदोड्डमन्निवेशपे ण परिणतन नीचैर्दूतकरेण यदवस्थानं सस्य वयस्य ध्यासमन्तरेणेक्तविषयः सम्भवतेत्यविरोधः । तथा च ह ॥ य निषेधाः क्रियामाहुर्न यातीत्येवमादयः। तिष्ठतीत्यदिभिः सैव वतरूपा प्रतीयते ॥ तेन लब्धमख्यार्थान शशविषाणदीनमन्यत्रापि प्रसिद्ध न्यथास्थायिन्यथै सिद्दो गृणप्रयोगः तव तु मुख्याभावात् दू रोभूतो गैuः । यदि च स्खर्थएव गृणता ततोर्थान्तरेणेव वु त्तेरत्धन्तभावः स्यात् । न ह्यग्निशब्दो माणवक गैौणीभूतस्तद् द्वारेण पुनरन्यत्र गैौणत प्रतिपद्यते तथा च वक्ष्यति ‘न प्रति निधे। समत्वादि’ति येपि प्रधानत्वादीनां प्रतिषेधस्तेपि ना ध्यारोपनिमित्ताः किं तर्हि॥ परमा शरीरादिकरण।त्मविदिभिः। ततो ऽन्यादृक् प्रधानात्मरूपं नास्तीति वर्धते । प्रधानादिशब्दा जगत्कारणदिविषयास्तवैव वैज्ञादिभिः परमाण्व।द्यात्मक कारणभ्युपगमात। शरोरसन्तानद्यात्मक कल्पन।च्च तह्यतिरिक्तकरणदिनिषेधः क्रियते, परमाणुश्