पृष्ठम्:तन्त्रवार्तिकम्.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमrध्यायस्य चतथः पादः । ३२७ विद्यतइत्येवमन्यगतप्रशांसनिमित्तः प्रतिषेधः सा चेदं प्रथ मतरमश्रितेत्यनन्यप्रयोजनतया पश्चादवगम्यते । अन्यत्र प नरुत्तरकलमवैष भवतो निमित्तवनाच्यत ॥ भम । S यदि सृष्टरुपदधातीत्याख्यातप्रत्ययवनविधिराश्रीयते तत्र न जात्वा धर्माविशपेण वा काश्चिदिषुकः स्खयी नामान्यभ्यो विलक्षण विज्ञायन्ते, या एवंविधनि न्वैषधीयन्ते ता। एव सृष्टयस्तत्रोषधानमात्रमुद्दिश्य मन्त्रेषु विधीयमानेषु सकलव्याप्तेः प्रत्यक्षवचनाविनियक्तन्निङ्गप्रकरणविनियोज्यमन्त्रनर्थक्यप्रस ॐ । तस्मात् प्रकरणपाठदव सव्वत्र मन्नषु प्राप्तषु एक: श। नु वदः सृष्ट्यभिधाननिमित्तार्थवादार्थः । अत्र चोदयन्ति । चय- नचोदनयैवोपधानस्य प्राप्तत्व त्वलिङ्गप्रकरणनमितया च श्रया मन्त्र प्रप्तः प्रदेशमन्तरस्थार्थवादनुपपत्तिरैकवाक्यधीनत्वाद्- थवादप्रवृत्तस्तथा च प्रथनाशवद् व्याख्यातम् । न चान्या ग णः शूयत यदर्थत कन्येत तत्र परिसंख्यायतेव प्रप्नोति। ततश्च तदवस्थमानर्थक्यमिति वयं पुनः श्रुतिप्रयोजनम् । तत्र के चि- दाहःउपधानमवात्र विधयते तन्माद्वयप्रदर्शनी च म न्नग्रहणम्। इत्यभिद प्रशस्तं यदेवंरूपैर्मन्त्रैः क्रियतइति। च यनेगर्थगृहीतमपधानमित चेन्न । संहतस्थापनेनापि चयन पपत्तेः । न चैवं संहतानामेवqधानं स्यात्न । तस्यष्टकाः प्र त्युपदीयमानस्य प्रतिप्रधानावृत्तन्ययसःअपि च ॥ प्रस्रवन्त्यपि वक्तव्या पुनरेवंविधा क्रिया । आध्वर्यवसमाख्यानं तथा हि प्रतिपद्यत ।