प्रथमाध्यायस्य चतुर्थः पादः ।
३२)
आरोप्यते ऽभिधानार्थं कथं न भ्रान्तिवर्जितैः॥
यदा तावद्भन्या तृगतृष्णयाँ तोयमध्यारोप्य शब्दं प्रयुङ्क्ते,
तदोभयः मुख्यार्थाध्यवसानरूपेण तोयप्रतीतेर्भान्ति मुख्यत्व
म्। अथापि वक्त विवेकी सन्नितरवचनार्थं प्रयुङ्क्ते, श्रोता च
न विविडते, तदप्येकम् विवेकेनाध्यारोपाभावादितरस्य अ
न्यध्यव मनानेकमपि प्रति गैरात्वोपपत्तिः । यदा त ढवष्य
भ्रन्तं तदोभयन् सदृश्यादिनेिभित्तन्ततवत्यर्थाध्यवसाना
रोपाभावः । तथा हि ।
द्वावपि प्रतिपद्यत सिंहपं सचिवक्तताम ।
नाध्यारोपयितुं शक्तिस्तेनैकस्यापि विद्यते ॥
यथैव हृ मदृशानामर्थानां तिक्तमधुरदीन न कथं चिदपि
प्रतीत्यभावत्परस्परमध्यारोपा,मेवं सदृशनमपि विवेकज्ञानं
नपपद्यत । न ह्यथाध्यवसनादन्य।दृश नमसन व्यवहार
भवतीति । किं च ॥
शब्द एव यदा। तावदनिमित्तं न वर्तते ।
बुद् िदुर्गनिता तत्र भवेत्त्रिविषया कथम ॥
न चर्थरहित । बहिरात्माकारमात्रमनभवन्ती जायते इत्यु
क्तं शन्यवादे। अपि च ॥
पूर्वानभूत एवयंः स्मर्यते प्रथमं पदात् ।
तेन म ये प्रतीते ऽर्थे वध्यारोपो भविष्यति ॥
सर्वथा तावदयं रौणमुख्यविभागः श्रोतृणमर्थविशेषावधा-
रणे व्याप्रियते ते च पदवे लायामनध्यारोपित खर्थवृत्येव सिंध
दिपदध्यवसाय देवदत्तादिपदसमानाधिकरण्यान्यथानुपप
ज्या गैौणत कपयन्ति तत्र चैषां खयमनरोयैव सिंह त्वं
८७८
४१
पृष्ठम्:तन्त्रवार्तिकम्.djvu/३८९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
