पृष्ठम्:तन्त्रवार्तिकम्.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ तन्त्रवाते के । तत्सादृश्यादिप्रतीतिर्भवति । सा च किं शब्दादथार्थादित्यन्वि छसमन्वयव्यतिरेकाभ्यामवत्यधिकरणन्यायेनार्थादिति नि ( यया जायते । कथम् । सिंहशब्दे ऽद्यनुक्तंषि मिं ’ इथत्सदृशशे मतिः । जायते न त्वबुद्धेरै सिंह शब्दे श्रुतेपि न ॥ यद। च श्रोतृणां स्वयमध्यारोपाभावःतदा वक्तर्यपि नैवे. घमेवं कपन भवति, यथा नूनमनेन सिंहृत्वमध्यारोपितमि ति। कथं तर्हि सिंड्रत्वविनतानेकक्रियागुणसमुदायनेन विवक्षितः यत्नभैरवभयान्न स्वैरभिधानैर्जीवति । न चस्य समस्तस्य किं चिदेकं वाचकं पदमस्ति तेनाविनाभावितया कथं स्र सिंद्दत्वात्तत्प्रतीतिर्भवेदिति तत्तावदभिधीयते यतः। स्थित या शब्दशक्तय पुंसां व्यवहारो न तदशशेन शक्त्यन्तरोपजन इति। किं च ॥ यद्यध्यासेन वक्तृणां गैौ।ण वृत्तिः प्रकम्पते ।। वेदे सा न कथं चिरस्यदध्यारोपयित् विना ॥ तस्माङ्गणप्रवृत्तिप्रयोजनो गैौण इत्येव लक्षणं न्याय्यं नान्यथा। नन्वेवं सति खपुष्यादीनां स्वार्थाविनाभूतगुणभावाद्भ/णप्रयो गाभावप्रसङ्गःसांख्यादिकल्पितप्रधानादिनिषेधे च वै।ध।दे- र्विनध्यारोपेण प्रयोगासम्भवो ऽनभ्युपगते किं प्रतिषेधानर्थक्य मभ्युपगते तद्विरोधः स्मदध्यारोपितनिषेधे त्वदोष इति । अ त्रभिधीयते । तवैवायं दोषः । कुतः । अध्यस्यते खपष्यत्वमसत्कथमवस्तुनि । प्रभूतगणसत्तकमध्यरोप्येत वा न वा ॥ यत्तावरखपुष्पस्थानीय आत्मा खपुष्पं भवसिद्वन्त इत्यदि