पृष्ठम्:तन्त्रवार्तिकम्.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । ३२) आरोप्यते ऽभिधानार्थं कथं न भ्रान्तिवर्जितैः॥ यदा तावद्भन्या तृगतृष्णयाँ तोयमध्यारोप्य शब्दं प्रयुङ्क्ते, तदोभयः मुख्यार्थाध्यवसानरूपेण तोयप्रतीतेर्भान्ति मुख्यत्व म्। अथापि वक्त विवेकी सन्नितरवचनार्थं प्रयुङ्क्ते, श्रोता च न विविडते, तदप्येकम् विवेकेनाध्यारोपाभावादितरस्य अ न्यध्यव मनानेकमपि प्रति गैरात्वोपपत्तिः । यदा त ढवष्य भ्रन्तं तदोभयन् सदृश्यादिनेिभित्तन्ततवत्यर्थाध्यवसाना रोपाभावः । तथा हि । द्वावपि प्रतिपद्यत सिंहपं सचिवक्तताम । नाध्यारोपयितुं शक्तिस्तेनैकस्यापि विद्यते ॥ यथैव हृ मदृशानामर्थानां तिक्तमधुरदीन न कथं चिदपि प्रतीत्यभावत्परस्परमध्यारोपा,मेवं सदृशनमपि विवेकज्ञानं नपपद्यत । न ह्यथाध्यवसनादन्य।दृश नमसन व्यवहार भवतीति । किं च ॥ शब्द एव यदा। तावदनिमित्तं न वर्तते । बुद् िदुर्गनिता तत्र भवेत्त्रिविषया कथम ॥ न चर्थरहित । बहिरात्माकारमात्रमनभवन्ती जायते इत्यु क्तं शन्यवादे। अपि च ॥ पूर्वानभूत एवयंः स्मर्यते प्रथमं पदात् । तेन म ये प्रतीते ऽर्थे वध्यारोपो भविष्यति ॥ सर्वथा तावदयं रौणमुख्यविभागः श्रोतृणमर्थविशेषावधा- रणे व्याप्रियते ते च पदवे लायामनध्यारोपित खर्थवृत्येव सिंध दिपदध्यवसाय देवदत्तादिपदसमानाधिकरण्यान्यथानुपप ज्या गैौणत कपयन्ति तत्र चैषां खयमनरोयैव सिंह त्वं ८७८ ४१