पृष्ठम्:तन्त्रवार्तिकम्.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ तन्त्रवार्तिके । च दृश्यते यद्यः प्रवेशय, मधः क्रोशन्ति, अश्वसदस्मैणामको रजा जित, इति। तान्युपसंहर्तव्यानि लिङ्गसमवायेनैवोपसं हृतानीति के चित्। छत्रिसमवेतेतरप्रत्ययवह यष्टिसद्दचरित दिप्रत्ययो भवति। अथ वा गै(या वृत्तेरिह निमित्तमभिधयते न लक्षणायाः । किं चानयोर्भवे ऽप्यस्ति । बढिमस्ति । कुतः ॥ अभिधेयाविनभते प्रवृत्तिलक्षणाध्यते। लक्ष्यमाणगणैर्योगादत्तेरि ट त गता ॥ तत्र यथैवाकृतिवचनः शब्दतत्सहचरित व्यक्तिं लक्षयति तथैव यष्टिमवशवदयस्तसंत्रद्वपरूषन मार्था भवन्ति। अग्नि माणवक इति त नाशित्वाविनाभवेन माणवकः प्रतीयते । किं तर्हि ॥ वन्हिव नक्षतदर्थाद्यत्यै यदि गम्यते। तन माणवक बुढिः सादृश्यादुपजायत ॥ सर्वत्र च तत्सिद्विकरादावियमेव प्रग्तरप्रभते यजमानादि - शब्दानां वृत्तिरिति तउदाहृतः। अत्रापि च सामानधिकर ण्यदेकतरस् नामधेयत्वं निमित्तभावादनेकशक्तिकपनाभ- याच्च तदनपपत्य कर्यलक्षणाद्वरं प्रयाजनवत्तरत्वन गण विधिवमशक्तेर्वा तदसम्भवादर्थवादत्वमिति त्रय एव पक्षःतत्र गणविधिबादी मन्यते। न का चिप्रस्तरयजमानथोरितरेतरस मभिव्याहरेण स्तुतिः प्रतीयते। न च स्तोतुमपि परशब्दः परत्र वर्तते । न च प्रवृत्तिनिमित्तमस्ति । न च प्रवृत्तस्य प्रयोजनम न्यकय चाणतः। तस्माद्यो होता सो ऽध्वयेरित्यादिवदन्य तरः कथंचक्षणर्थः । तत्रापि मख्यं व पूर्ववदनदिति यज मानशब्दः स्खर्थवृत्तः प्रस्तरशब्दसुधारणादिकार्यलक्षणार्थं