पृष्ठम्:तन्त्रवार्तिकम्.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतः पादः । ३१७ लभन्त तदेकवाक्यता च न स्तत्या विनोपपद्यते। अर्थान्तरपर तयामानर्थक्यात् । यदि चि कर्तृसंवन्धीन्येतानि भवेयुस्ततस्त स्य कारणानि प्रयोजकानि स्युः। वैश्वानरसबन्धीनि त्वेतानि । तमझणथंन्यासंभवादिति स्त्वर्थे विधीयते । पूत एव स इ त्येवमादीनां च तच्छब्दयुक्तानां यस्मिन् जातइत्यनेनापेक्षितत्वा न पूर्वाः सच फलत्वेन संबन्धः । न चात्रनपयोगो येन बल- दच्छिद्य नीयेरन्। न चाटुत्वादि१)इवर्चसादीनामेभि(२- भृगेन संबन्धःयत्र न विभागो गायत्येवैनमित्यादै तत्र स्त तित्वमभ्यपगतमेव । अतो या नाम पत इत्येवमादीनां फलक पना सा यागमेव प्रति नाट्त्वदीन् । प्रथमोपनिपाते तु या गस्ग़ाषि तिरव । एवं कामकाररहितत्वेन फनविध्यसप त्वात् । एतेरेव स्वयमने यदष्टाकपाल इत्यादीनमप9त्यर्थन । तमान शणवधय इति स् िइम् ॥ तसिद्धं जातसस्य प्रशसाभमल ॐ समवाया इति गुणाश्रयाः॥२२॥ अर्थधादप्रसङ्गात्तदुपकारिगुणवादविधित तदा तत्र नक्त मिदानीमभिधीयते ।ननु च तत्रैव कूपप्रयाद् दृग्भूयम्वादि ति निमित्तं कथितम् । सत्यं कथितम्, न तु लक्षणत्वेन । कथं त डीि इह मिहं तत्रोदा।हृतार्थवदल घ्यविषयव्यवहारार्थं गतम्। अत्र तु सर्वेगैौणवृतीनां लक्षणमुच्यते । ननु च सह चरणस्था- नादीन्यन्यान्ययक्षपदप्रभतिभिीणनिमित्तान्यक्तनि । लोके (१) चाष्टत्वादीना। –प्र० पुस्तके । (२) ब्रह्मवर्चसदिभिरेभ-प० पुस्तके ।।