पृष्ठम्:तन्त्रवार्तिकम्.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । ३१९ + A इति गुणवधः । अत्रोच्यते ॥ न तवकर्ययोगित्वमेकस्याप्यपपद्यते । विरोधाद्यजमानस्तु प्रस्तरादेरचोदन ॥ एक कपालवत्स क्तवाकेन प्रस्सरं प्रहरतीति यजमाने प्रहिय माणे सर्वतन्त्रविनोपप्रसङ्गः । तस्मादेकवाक्यगतोत्तरसादनमर्व चमवधिस्तुत्यर्थं संवादःकथं पुनः परशब्दस्य परत्र समा नाधिकरण्यं किमकरा वा स्तुतिरिति । यजमानो हि मर्वा भ्यर्हितस्तदंशत्वद्वद्दिप उपर प्रस्तरः सदयितव्यः। वणव न संस्तते चद्घनये स्कन यजमान आरोपितो भवत्येकक पालना। खण्डितेनेति स्ततः । गण।च्च शब्दवृत्तिः। कथमगण वचन इति वाचकत्वमभ्युपेतं मन्वनस्य प्रश्नः। सिद्दान्तस् । ग्र जहखथोः सर्वाः शब्दप्रवृत्तयः पूवशत्यनुमार मारसम्भवे शतयन्त- रकल्पने प्रमाणाभावात् । सम्भविष्यति चात्र सिं इत्वावगतव्य- क्तयुपस्य पितप्रस ह्यकारित्वाद्यनेकधर्मप्रत्ययद्देवदत्तप्रत्यय इति पवैव शक्तिनिमित्तमिति न संशयहेतुवेन व्यवहारोचदेकारणं प्रसिइद्दनप्रसिद्वकल्पनमाश्रयणीयम् । अन्येषां तु दर्शनं सर्व एव दि सिंद्ध दिशब्दा जातिगुणक्रियासमुदायवाचिनः सम स्वार्थासम्भवे देवदत्तादिषु कतिपयगुणक्रिय योगदुपचर्यन्त इति । तत्राभिधीयते ॥ समुदायाथवाचत्व नैकदेश भवेद्भतिः । शतशब्दान्न पञ्चाशन्मुख्यरूपण गम्यत ॥ भवति तु जातिमात्रे दृष्टं सर्वक्रियागुणप्रत्यस्तमये ऽपि प्र- योगः । प्रत्ययश्च मुख्यात्मनैव न देवदत्तादिष्विव सिंहशब्दादु पचरितः । सामान्यवाचिता चयधिकरणसि बध्यते । २ A