पृष्ठम्:तन्त्रवार्तिकम्.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ तन्त्रवार्तिके । ति केवलदृ दशवविधनात् । तथाद्धि ॥ यद्यप्यर्थात्मनास्त्येव मदसंख्यावान्तरा। अपरिच्छेदकत्वात्त नसै कर्मविशेषणम् ॥ नचि सत्तामात्रेण संख्या व्याप्रियते किं तर्हि संख्येयपरिच्छे दे द्वादशवेन च कपालेषु परिच्छिद्यमानेषु नाद्य त्वादीनां परिच्छेदकत्वमित्यविद्यमानता। यद्यपि च यथाकथं चिदस्ति त्वमश्रयते तथाप्येतावन्मात्रं भवेदर्थे। भवन्तीति न तु यदष्टा कपल इति। संस्कृततद्वितो वृष, तद्धितार्थनिमित्तश्च समास स्ते च सति सामथ्र्ये भवतः । समर्थं चान्यनिरपेक्षत्वे भवति। सपेक्षाश्च द्वादशत्वेनाष्टत्वादय इति न द्वादशकपालो ऽष्टाकपा लादिशब्दाभिधानीयकं लभते। तेन स्वरूपसंकीर्तनस्यास त्वा प्ररोचनमसम्बइतरमापद्येत । न च द्वादशत्वविच क्षणोष्टत्वादेः कनेपयोगः सम्भवति, संख्यात्वत् । यद्यपि चाद्यवस्तुत्या द्वाद शत्वं स्व्यते न त्वष्टाकपल स्तुत्या द्वादशकपानस्य स्तुतिर्विशेष णविशेष्ययोरत्यन्तभेदत्। अपि चास्त्येव द्वादशवस्यात्मीया स्तुतिर्जगत्यैवास्मिन्निति । तस्माद् द्वादशवन सब विकल्पमाना गुणविधय एवैते ऽपि । सर्वे चेदं वैकल्पिकानेकसंख्याविशिष्ट वैश्वानरविधानादेकमेवोत्पत्तिवाक्यमिति न बलबने विशेषः । तस्मात्सामथ्र्यमिति च पूर्वप्रकृतयोम्यपेक्षत्वादैश्वदेवपूर्वपक्ष तिदेशःतदीयं इि समथ्र्यमस्मिन्समाम्नये ऽति, न च तदुक्तः परिवरः । तस्माद्विधानार्था इति । गुणस्य तु विधानार्थे ऽतदुणाः प्रयो- गे स्युरनर्थका नहि त प्रत्यर्थ- ,