प्रथमाध्यायस्य चतुर्थः पादः ।
३११
त’ ततश्च त्रिंशत्वविरोधः। त्रिंशत्पूरणं च केषां चिदेवं, नव प्र-
याजा , नवानुयाजा, द्वावघर, द्वावाज्यभाग, अष्ट प्रधा-
नाहुतय इति । अपरेषां तु विष्टकृदाजिनेज्यग्रहणादघारौ
न गणितैौ। सर्वथा तु प्रधानादुतिभेददर्शनसिद्धिः ।
एवंवन्त वधानथस्तसमये
समाम्नाये ॥ १६ ॥
गणविधिनामधेयविचारे पर्यवसिते ऽधना केवगणविधि
त्वमेवास्ति न वेति विचर्यते । अथ वाष्टाकपालत्वस्तु वश्वानर
सामानाधिकरण्यद् द्वादशत्वान्तगतस्तत्प्रख्यवन नामधेयत्व-
माशङ्क्य गणविधिः प्रसिद्यादिभिः प्रकृतयजबुझेतत्प्रख्यत्वा-
भावाच्च समर्थनीयस्तमपि निराकृत्यर्थवादता पूर्वमिदैवोपसं
दुरिष्यते। तत्र पूर्ववत्तां विधनेनार्थवत्त्वमपूर्वाणां नामधेयत्व
वधारणाद्यदुत्पत्तवपूर्वमिति । तस्माद् गुणविधयो ऽष्टवादय
इप्ति के चित् । तदयुक्तम् । नह्यपूर्वेत्वन्नामधेयत्वं सिद्धम् ।
अपूर्वत्वाद् ियथैव नैौकिकार्थपरिज्ञानान गुण विधित्वमेवं
वैदिककर्माभिधायित्वं सुतरमप्रसिद्धमिति नामधेयत्वमपि न
स्यात् । सत्येव च सर्वत्र लैौकिके ऽर्थे समभिव्याह्नरादिभिर्ना
मधयवाक्। तस्माद्यथाभाष्यमव सुत्रयुः ॥
पर्व ज्ञातयेवाचिव नामधेयार्थवादने ।
अप्राप्तत्वादिदैते स्युर्वैश्वदेवविकल्पवत् ॥
यदि हि वैश्वानरयागे ऽष्टत्वादयः कुतश्चित्प्राप्ता भवेयुस्तनः
संवदद्दरेण नामधेयत्वमर्थवादता वा स्यात् । न तु प्राप्तिर
पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
