पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । ३११ त’ ततश्च त्रिंशत्वविरोधः। त्रिंशत्पूरणं च केषां चिदेवं, नव प्र- याजा , नवानुयाजा, द्वावघर, द्वावाज्यभाग, अष्ट प्रधा- नाहुतय इति । अपरेषां तु विष्टकृदाजिनेज्यग्रहणादघारौ न गणितैौ। सर्वथा तु प्रधानादुतिभेददर्शनसिद्धिः । एवंवन्त वधानथस्तसमये समाम्नाये ॥ १६ ॥ गणविधिनामधेयविचारे पर्यवसिते ऽधना केवगणविधि त्वमेवास्ति न वेति विचर्यते । अथ वाष्टाकपालत्वस्तु वश्वानर सामानाधिकरण्यद् द्वादशत्वान्तगतस्तत्प्रख्यवन नामधेयत्व- माशङ्क्य गणविधिः प्रसिद्यादिभिः प्रकृतयजबुझेतत्प्रख्यत्वा- भावाच्च समर्थनीयस्तमपि निराकृत्यर्थवादता पूर्वमिदैवोपसं दुरिष्यते। तत्र पूर्ववत्तां विधनेनार्थवत्त्वमपूर्वाणां नामधेयत्व वधारणाद्यदुत्पत्तवपूर्वमिति । तस्माद् गुणविधयो ऽष्टवादय इप्ति के चित् । तदयुक्तम् । नह्यपूर्वेत्वन्नामधेयत्वं सिद्धम् । अपूर्वत्वाद् ियथैव नैौकिकार्थपरिज्ञानान गुण विधित्वमेवं वैदिककर्माभिधायित्वं सुतरमप्रसिद्धमिति नामधेयत्वमपि न स्यात् । सत्येव च सर्वत्र लैौकिके ऽर्थे समभिव्याह्नरादिभिर्ना मधयवाक्। तस्माद्यथाभाष्यमव सुत्रयुः ॥ पर्व ज्ञातयेवाचिव नामधेयार्थवादने । अप्राप्तत्वादिदैते स्युर्वैश्वदेवविकल्पवत् ॥ यदि हि वैश्वानरयागे ऽष्टत्वादयः कुतश्चित्प्राप्ता भवेयुस्तनः संवदद्दरेण नामधेयत्वमर्थवादता वा स्यात् । न तु प्राप्तिर