पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ तन्त्रवर्तके । ण्यं वा द्रव्यम्य यरसंबन्धित्वेन श्रुतमग्न्यादि (९) तस्य प्रकरणं न बाधकमिति । प्रकृतयजिउदै छ न दूरस्थ नुवादेन गुणविधिर्वि शिष्टपर्वकर्मविधानं वा । विप्रकोणीयापैकीकरणाच्च समदा यानुवादो ऽर्थवान्। नहि वसन्ते वैश्वदेवेन प्राचीनप्रवणे वैश्व देवेनेत्यादिविधानं परस्परसहितानमथुनां हविषां समदय पद।दृते ऽवकन्प्रते। तस्मादेकदेशस्थ रपि विश्वेदेवैरुपलक्षित न छत्रिययेन तप्रख्यतयैव सर्वेषां नामधेयत्वम् ॥ मथथानसवन्धः ॥ १४ ॥ वैश्वदेवमुपादाय देवता नोपदिश्यते । सद्द विध्यनवदै। हि नैकः शब्दः समश्नते ॥ अथ वा यदुक्तं निर्मन्थ्यादिवन्नमेव सङ्कणमपि विधास्यती ति । तत्रभिधोयते । मिथश्च नामगणविद्यार्थयोरसम्बन्धः । नि र्मन्यत गणविधिरिति ॥ परार्थत्वाद् गुणानाम् ॥ १५॥ ९ ७ ८ पूवेणकसूत्रमपि सम्भवति । मिथः सह प्रदने क्रियमाण त्रिंशत्संपत्यभावादनर्थसम्बन्धः स्यात्। कुतः ॥ हविषो गणभूतत्वान्न कमवृत्तिहेतुता।। देवतैक्यासह त्यागो लाघवाद्दि प्रसज्यते ॥ तेन सकृयागः कर्तव्य इति (२) सत्य सद्दप्रदानशक्ते नाखु त्तिर्युक्त। संप्रतिपन्नदेवतात्वच्च सद्प्रदानमविरुद्धे शक्यं क (१) देवतेति पा० पुस्तके । (२) तेन शक्यः सह त्यागः कर्तुमिति पा० पुस्तके।