पृष्ठम्:तन्त्रवार्तिकम्.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पाद। । ३१३ वत्तास्ति ॥ १८ ॥ प्रकृताप्रकृते यागे तथा द्रव्येषि वा गणः द्रव्यं गुणवदेवं च न कथं चिद्विधीयते ॥ प्रकृते तावद्ददशत्वावरोधान्नष्टत्वादयो विधयन्ते । न च दूरस्थ तदुपादानशब्दाभावत् । न च कर्मान्तरं कवलाष्ट त्वादिगणकं सम्भवति । द्रव्यदेवतसंयोगप्रत्यक्षयागाश्रवणत् ।। एतेन पुरोडाशे संख्याविधिस्त्रेधापि प्रत्यक्तः । तथाष्टाकपाल- दि परोडशविधानम् । न हि द्वादशकपानqराडशविरुद्धे। यागः परोडशान्तरं गृह्वति । नाप्यननुदिते कर्मणि स्वशब्दे नाप्रकृते परोडाशविधानं फन्नतसाधना। संवदं क्व चिदुपयुज्य ते । नायब्यापारात्मक वाद् द्रव्यं विधातुं शक्यते । अत एव वि श्वजिदादिवदपि नाध्याहारेण फलं कल्प्यते । वैश्वानरपदं नापि यगायात्रन्पज्यते । विभक्त्यन्तरयोगित्वान चढे ऽस्मादनर्थक्रम् ॥ स्यादेतत् । वैश्वानरपदानुषङ्गादष्टकपतदिद्रव्यदेवतासं- बन्धविधेयान्तरसिद्धिरिति तन्नास्ति । प्रथमान्तेषु द्वितीया न्ताननुषङ्गात्। न च विभक्तिविपरिणमो ऽन्ययाप्युपपद्यमान त्वत्। यदि ह्यनुषङ्गविपरिणमवन्तरेणटत्वादिश्रवणमनर्थ- कं स्यात्ततः किं वा न क्रियेत तत्तु स्तुत्यर्थत्वेनोपपन्ततरत्वान्न- नर्थकम् । तदा चन्वदवद्विपरिणतविभक्तिसंबन्धेयदोषः । तस्म।न पुरोडशविधानम् । न च द्वादशकपाले ऽष्टाकपाला दयः पुरोडशः स्वात्मभिर्विभक्ता विद्यन्ते। अष्टत्वादिमत्रवि शेषदर्शनात् ते चाष्टत्वादयो न यागेनषि पुरोडाशे वि