प्रथमाध्यायस्य चतुर्थाः पादः ।
३० १
न्त्रत्वभिप्रायेण । परम्प त शब्दरूपभेदात्मधारयाभिमानः।
नैतदस्तीति कार्यप्राधान्याच्छब्दरूपस्य तद्नवैफ़ग़ाझेदापत्तिः।
अहं यदिदमुक्तमिति, वैरूप्यं परिहरति । गुणविध्यंशेषि हि
अवश्यातं विधिरूपमेवाभ्युपगन्तव्यम्। वाजपेयपदस्याना
ख्यातत्वेनाविधायकत्वात् । यदाभयत्र विधिरिति द्रव्यसंस्कार्य
त्वप्रसङ्गमनाडाख्यातगुणभावकृतप्रत्येकवक्यपरिसमाप्तिनि
मित्तपरम्पगसंबन्धोपन्यामः । प्रकरणनरोधादिभिर्यजेते-
त्वदिवङ्गवस्थेति चेत्। न। वाक्येन यागमत्रे विधाना(१)दि-
ति। तन्त्रसंवन्धे च परस्परनिरपेक्षयोर्योगेन भवन्धः। एकवि
शपततरसंवन्ध वक्यभेदप्रम त् । तत्रनिप्पन स्वाराज्यया
गप्रकरणे गुणो विधीयमानः शबड़यजतिसंबन्धात्म।र्वत्रिको ऽपू-
वैयागसंबन्धो वा। विज्ञायते । दर्शपूर्णमामादिवक्यैस्तुनिष्प
दिते प्रकरण विधीयमाना ब्रह्मादयो ऽवतिष्ठन्तइति वेप्रयम।
तन खाराज्यकामेर्यानैकवाक्यता गम्यमाना नोत्मष्ठा भjवष्य
तीति नामधेयः ।।
तदुणास्तु विधीयेरन्नविभगाद्विधा-
नार्थेन चेदन्येन शिष्टाः ॥ ९ ॥
एवं मिर्देषु नामधयषु नामधेयक। यषु चेदानीमपवादः प्रतू
यते । कात्पुनरिहैव दर्विद्मप्रदं न विचर्यते विचरितमे
तदपि तत्प्रख्यमित्यनेन। विध्युद्देशगतान चे च विचरस्तत्र च-
र्थवादगतानां यदेकया जुहुयाद्दवि दोमं कुर्यादिति । मिट्टी वा
(१) ऽभिधमेति पाठे पुस्तकान्तरे ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
