पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थाः पादः । ३० १ न्त्रत्वभिप्रायेण । परम्प त शब्दरूपभेदात्मधारयाभिमानः। नैतदस्तीति कार्यप्राधान्याच्छब्दरूपस्य तद्नवैफ़ग़ाझेदापत्तिः। अहं यदिदमुक्तमिति, वैरूप्यं परिहरति । गुणविध्यंशेषि हि अवश्यातं विधिरूपमेवाभ्युपगन्तव्यम्। वाजपेयपदस्याना ख्यातत्वेनाविधायकत्वात् । यदाभयत्र विधिरिति द्रव्यसंस्कार्य त्वप्रसङ्गमनाडाख्यातगुणभावकृतप्रत्येकवक्यपरिसमाप्तिनि मित्तपरम्पगसंबन्धोपन्यामः । प्रकरणनरोधादिभिर्यजेते- त्वदिवङ्गवस्थेति चेत्। न। वाक्येन यागमत्रे विधाना(१)दि- ति। तन्त्रसंवन्धे च परस्परनिरपेक्षयोर्योगेन भवन्धः। एकवि शपततरसंवन्ध वक्यभेदप्रम त् । तत्रनिप्पन स्वाराज्यया गप्रकरणे गुणो विधीयमानः शबड़यजतिसंबन्धात्म।र्वत्रिको ऽपू- वैयागसंबन्धो वा। विज्ञायते । दर्शपूर्णमामादिवक्यैस्तुनिष्प दिते प्रकरण विधीयमाना ब्रह्मादयो ऽवतिष्ठन्तइति वेप्रयम। तन खाराज्यकामेर्यानैकवाक्यता गम्यमाना नोत्मष्ठा भjवष्य तीति नामधेयः ।। तदुणास्तु विधीयेरन्नविभगाद्विधा- नार्थेन चेदन्येन शिष्टाः ॥ ९ ॥ एवं मिर्देषु नामधयषु नामधेयक। यषु चेदानीमपवादः प्रतू यते । कात्पुनरिहैव दर्विद्मप्रदं न विचर्यते विचरितमे तदपि तत्प्रख्यमित्यनेन। विध्युद्देशगतान चे च विचरस्तत्र च- र्थवादगतानां यदेकया जुहुयाद्दवि दोमं कुर्यादिति । मिट्टी वा (१) ऽभिधमेति पाठे पुस्तकान्तरे ।