पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० ० तन्त्रवार्मिके । वाजपेये तावदयं विशेषो ऽभिधीयते ॥ वजgयं यवागू यदषधद्रव्यता । ततः । द्रव्यसारूप्यमान्यादैष्टिकत्वं प्रसज्यते ॥ ऐकशब्वे परार्थवत् ॥ ८॥ तन्नवमॅक पण भवत्यपकारतः । उपकरन्यथात्वे त भवत्यावत्तिलक्षणम् ॥ द्विधा हि तन्त्रं भवति प्रत्येकं वा ममद।ये वा वाक्यपरिस मस्तै, आख्यातगणत्वप्रधान्यपेक्षया । तदिदं द्रव्यं त्याग वि- धयते, न फनमफनत्वप्रसङ्गात् । उद्दिश्यमानं च सर्वत्र फन्नं भवति तच्चेत्क्रियां प्रयुपादीयेaङ्गमेव स्यात् । यागो ऽपि फलं प्रयुपादातुं शक्यते न द्रव्यं प्रति तसंस्कारवप्रसङ्गात्।त्या- निर्देशवधाच्च । न च यागसंस्कृतस्य द्रव्यस्यान्यत्रोपयोगो वि द्यत येनैवमाश्रीयेत । एतेन यागफनयोर्द्रव्यं प्रयपादनं प्रत्य क्तम्। न च फन्ने यागद्रव्ययोरुपादानमेकेन निराकाङ्ग फने न्यस्याविधानात्। यथा वक्ष्यति ‘यदैकसा।दपूर्वं तदेतरत्तदर्थ”- मिति । न च द्रव्येपसर्जन यागः फन्ने विधीयते, मत्वर्थलक्ष- णादिप्रसङ्गात् । तत्रैतदेवापतति यागेन फलं यागं च द्रव्येणे- ति । ततश्च फनेनोपादेयविधेयगुणभूतयागग्रहणहुणेन चद्दे- श्यन्द्यप्रधानभूतपेशणतन्त्रवभावः । एकमागोश्रयणे ऽन्यत- रस्थसंबन्धात् । तत्र युगपदाश्रयण वाक्यभेदात् । अवश्यं छि यत्रोद्दिश्यमानादिरूपं यत्र चपादेयमनाद्यात्मकता तत्र या गस्यैते हे वाक्ये कल्पनीये। ननु वे एवैते इति तन्त्रपदमभितो दर्शयन् ब्रवीति। चत्वरि पदान्यपलभेमवत्यतुल्यार्थत्वात ,