पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • >

३० २ तत्रवनक । कर्मनामधेयत्वे तद्विशेषविचारस्तत्र । इच (१९) पुनः समान्यच न्तेति नापन्यस्तम् । या तु तत्र गुणविध्याशङ्का सा ऽधिकरणमध्ये परिचोदनामानं सर्वमेवैतत्प्रामङ्गिकम् । अष्टमे च पूर्ववदपूर्व चिन्ताधिकारात् । केन पुनर्विहितानां कर्मणमाग्नेयदीन नामधेयत्वमाशङ्कते । तदुयते। अष्टाकपालो भवतीत्यदिभि- द्रव्यमात्रयक्ताः क्रमवत्यो भावनाः प्रतिपाद्यन्ते। तासच स्थान क्रमेणाग्न्यदिदैवत्यानि याज्यानुवक्याययुगान्याम्नायन्त । ता नि क्रमविनियुक्तानि सन्ति मन्त्रवर्णकोः कर्माङ्गभूता देवताः कल्पयन्ति । नह्यन्यथा ते मन्त्रः कमैपयोगं गच्छेयः । क्रियाः १ स्वरूपप्रक्रशनन तत्संवन्धिप्रकाशननेन वा मन्त्रः कमgयगि त गच्छन्ति। न चैतेः क्रिया द्रव्यं चभिधीयते । यदग्न्याद्यभि धीयते तस्य संबन्धित्वं न ज्ञातं तत्रसंबन्ध्यग्न्यादिप्रकाशने ऽनङ्गत्वप्रसङ्गः। तेनावधारिताङ्गवमन्त्रनुरोधेनैवं विज्ञायते या नेते वदन्ति ते नूनमग्न्यादयः क्रियाङ्गमिति । ते च मन्त्रेषु प्रा धान्याभिधानाद्देवतात्वेन प्रज्ञात इति तदवैलक्षण्यात्कर्मस्वपि देवता भवन्ति। पुरोडाशादिभिरपि च द्दविरात्मकत्वद्योग्य तया यागसाधनत्वेनोपप्लवमानैदेवतैवाकाङ्कितेति द्रव्यदेवता- संबन्धनिध्यत्तेरनुमितानां यागान ‘तत्प्रख्यं चन्यशाख"मि- त्याग्नेयादीनां नामधेयत्वम् । अथ वाष्टाकपालादीनां च विद्याद् द्विर्हविषो ऽवद्यतीति वृत्रदाने गूचीते चोदनान्तरेण च तत्सं स्कारथोपस्तरणाभिघारणग्रहणचतुरवत्त निष्यने चतुरवत्तं जुहोतीति वचनाद्यावहृव्यं निष्यननी इमनी तथैवान्यादिषु प्राप्नेष नामधेयत्वम् । एवं चनेकार्थविधिदोषो न भविष्यति । (१) इह त्विति । • पुस्तके ।