पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । २८७ धेयार्थो न विधीयते तदधीनत्वाद्यागविशेषमिहे। इव हि यद्य पि संज्ञ।संज्ञिस्मानाधिकरण्यं नास्ति तथाप्यात्मरूपव्यवहि नमेवटी संज्ञा गमयतीति विशेषणविशेष्यभावान्न भिद्यते । नन्वेवं शब्दस्वरूपाभिधानं प्रसज्येत । प्रत्यक्षावगतस्वरूपविशि यार्थाभिधानादप्रसङ्गः। सर्वत्र ह्य्हीतविशेषण विशिष्टबुझिन दृष्ट।, न त्वनभिक्षितविश पणा । न चैतावत शब्दस्वरूपारोपप्र सङ्गः । तदनुरोधेन विद्यमानार्थrशविशेषोद्रणदित्युक्तं प्रक । नाम्नैव चैवमादीनां प्रकृतितो भेदो ऽन्यथा द्वि तदनवळ्निो यजिर्गणफन्नाद्यर्थं पुनः श्रुतिः प्रकतिगामित्वान्नैव कर्म भिन्द्य- त्। अथ वा सर्वनामधेयेषु किं चिदर्थगतमपि विशोषणमस्तीय- रुणक हो।यन्यादिवदेव विशोषणविशेष्यत। न च यज्यच्चारणम- न्तरेणास्य यागविशेषनामत्वमिति न समान्यस्यानर्थकत्वम। परस्परसंनिधानेन हि नामापि यागविषयं यागोप्येतदवच्छिने। न सामान्यमात्रं प्रकृतो वेति लभ्यते । तसादुभयोरर्थवत्ता वि शिष्टभवनविधान(१)चोभयो।२)रपि विधानमिति नानुवाद त्वम् । एवं च सति न नाम त्वं विधत्वमात्रप्रतियोगीति ये पूर्वपक्षे विध्यन्तर्भावं निहन्ते त विध्यर्थवादमन्त्रतिरेक नाम्नां वर्णय न्ति तेषामयुक्तमेव । विशेष (२व्यवहाराङ्गभावाच्च नाप्रवृत्तिवि शेषकरता। नह्यत्विग्वरणादिवनेनहुं य व्यइति लघुराख्य- नोपायः स्यात्। दर्शपूर्णमासवारप्स्यमानः स मे दर्शपूर्णमामा भ्यामिति गुणोपबन्ध दर्शपूर्णमासाभ्यां स्वर्गकम इति च फ- (१) विधिन। पा० २ । पुस्तकस्तरे । (२) विशिष्टविधिना। चोभयो पा० १ । पुस्तके । (3) अशेष इति पा० ।