पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२<< तन्त्रतेके । स्लोपबन्धो ऽन्यथा न स्यात् । तस्मान्नामधेयान्येवंजातीयकानीति सिद्धम् । यस्मिन् गुणोपदेशप्रधानतो ऽभिसं वन्धः॥ ३ ॥ इदानीमयौगिकेषु ब्रह्मादिवलोकरूढेषु जातिगुणशब्देषु चिन्ता । नह्यान्मनिककरणत्वनरोधेन प्रत्यदाप्रसिद्धिभावः संभवतीति पूर्वाधिकरणेनसिद्धिः । नन्वज्यैः स्तुवते पृष्ठेः स्तुवते बहिष्पवमानेन स्तुवतइत्युत्पत्तिवाक्यत्वादतान्युदाहृतव्यानि । तथाहि । उत्पत्तो नामधय वा गणो व। ऽप्यवधारितः । व्यवदाराङ्गतां याति सेवदद्धरणक्षम ॥ स तु नोदाहृता सत्रकारेण यक्षिन् गणोपदेश इति गण वाक्यस्यांश्रितत्वात्। अथ किमर्थं तेनैव तदाश्रितम्। यत्र क चन प्रतिपादिते फलविशेषात् । पूर्वपक्षनिराकरण हेतुर्वा वाक्यभेद स्तत्र संभवतीत्युदाहृतम् । अथ वत्पत्तिवाक्यस्थस्यज्यदिपदस्य पक्षद्वये ऽपि साकाङ्कवदेकस्यापि निश्चयचेतुर्नास्तीत्यन्यतः सिद्यपेक्षणादनुदाहरणत्वम् । धृतवाचित्वत्तावन्न स्तोत्रनामत्वं विज्ञायते । यान्यज्यानि तैः स्तुवतइति च ग्रयते तत्र कान्येव नामानि कथं वा तेनाभिधयन्तइति सद्दप्युत्पत्तिवाक्येन न्य तः सिद्भिरवाप्तव्या । उत्पत्तिव।क्यस्थितमेव चज्यादिपदं यथा रूढिं परित्यज्य स्तुतिनमतां प्रतिपद्यते, तथा हेतुर्वाच्य इत्य पेक्ष । गुणवधवप घृतस्य स्तवकरणत्वात्तत्संबड्रमन्त्रलक्षण- यावश्यं सं नन्धकृद्वाक्यमपेशणीयम् । इदं विधने मत्वर्थच -