पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ तत्रततेको । पदमज्ञानसंवर्ध (१ प्रसिद्धेरपृथक् श्रुति । निर्णायते निरूढं तु न स्वार्थादपनीयते ॥ ब्रह्माद्या ह्यत्यन्तरूढस्तं खर्थमपरित्यजन्तः सामानाधि- करण्यमप्रतिपद्यमाना गत्यन्तराभावङ्गणविधयो विज्ञायन्ते । य पुनरुङ्गदादयो यैगिकास्तेषां येनैव प्रकारण यत्नेन द्रव्य वचनत्वं तेनैव कर्मथचनत्वमप्यपपद्यत इति प्रत्यक्षप्रसिइन्दा सीनायामनुमनेनाप्यज्ञानसंशयव्युदासकरणं न दष्यति । सर्व शब्दर्थावधारणे यमभ्यgय, यत्प्रसिद्धमामानाधिकरण्यं नाम। प्रधनं च करणत्वं यागे लब्धात्मकं शतेति प्रातिपदि कमात्मविषयमापादयितुम् । किं च ॥ विभनययनुवादाच्च विधेः स्यन्ननि लाघवम् । गणपक्षे विधेयत्वं संख्यकारकयोरपि॥ त्वत्पक्षे ह्यवश्यं का चिद्विभक्त्यर्थं पि प्रत्ययस्य विधिशक्तिः कक्ष्या स्यात् । तस्मादवयवद्वरेणस्ति कर्मण्यपि प्रसिद्धिः । ज्योतिष्टोमादेरपि खफलोद्वेदनकरित्वादेतनमप्रसङ्ग इति चे त् । न। समानाधिकरण्यवधरितविषयविशेषस्यवयवन्व ख्यानात। न च।स्य ज्योतियोमादिभिः समभिव्याहारोस्ति। अ थ वर्थापत्तिवश नैतद्विशेषविषयमेवझेदनं निमित्तं, न चान्यत्र तदस्तीति व्यवस्था । यथा सस्त्रदिमझतगमनविशयनिमित्तत्वं (२) गोशब्दस्य । अविधायकत्वदित्यस्य व्याख्या न नामधेयं विधायिष्यत इति । संज्ञासंज्ञिसंबन्धरूपेण वृद्धिरादैजित्यदिवद विधानं समानाधिकरण्यवयवप्रसिदिभ्यां तत्सिद्धेः । नन नाम (१) संदिग्धमिति प• । (२) निर्मितवद् इति प4 ।