२८६
तत्रततेको ।
पदमज्ञानसंवर्ध (१ प्रसिद्धेरपृथक् श्रुति ।
निर्णायते निरूढं तु न स्वार्थादपनीयते ॥
ब्रह्माद्या ह्यत्यन्तरूढस्तं खर्थमपरित्यजन्तः सामानाधि-
करण्यमप्रतिपद्यमाना गत्यन्तराभावङ्गणविधयो विज्ञायन्ते ।
य पुनरुङ्गदादयो यैगिकास्तेषां येनैव प्रकारण यत्नेन द्रव्य
वचनत्वं तेनैव कर्मथचनत्वमप्यपपद्यत इति प्रत्यक्षप्रसिइन्दा
सीनायामनुमनेनाप्यज्ञानसंशयव्युदासकरणं न दष्यति । सर्व
शब्दर्थावधारणे यमभ्यgय, यत्प्रसिद्धमामानाधिकरण्यं
नाम। प्रधनं च करणत्वं यागे लब्धात्मकं शतेति प्रातिपदि
कमात्मविषयमापादयितुम् । किं च ॥
विभनययनुवादाच्च विधेः स्यन्ननि लाघवम् ।
गणपक्षे विधेयत्वं संख्यकारकयोरपि॥
त्वत्पक्षे ह्यवश्यं का चिद्विभक्त्यर्थं पि प्रत्ययस्य विधिशक्तिः
कक्ष्या स्यात् । तस्मादवयवद्वरेणस्ति कर्मण्यपि प्रसिद्धिः ।
ज्योतिष्टोमादेरपि खफलोद्वेदनकरित्वादेतनमप्रसङ्ग इति चे
त् । न। समानाधिकरण्यवधरितविषयविशेषस्यवयवन्व
ख्यानात। न च।स्य ज्योतियोमादिभिः समभिव्याहारोस्ति। अ
थ वर्थापत्तिवश नैतद्विशेषविषयमेवझेदनं निमित्तं, न चान्यत्र
तदस्तीति व्यवस्था । यथा सस्त्रदिमझतगमनविशयनिमित्तत्वं
(२) गोशब्दस्य । अविधायकत्वदित्यस्य व्याख्या न नामधेयं
विधायिष्यत इति । संज्ञासंज्ञिसंबन्धरूपेण वृद्धिरादैजित्यदिवद
विधानं समानाधिकरण्यवयवप्रसिदिभ्यां तत्सिद्धेः । नन नाम
(१) संदिग्धमिति प• ।
(२) निर्मितवद् इति प4 ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
