पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । २८९ तत्समीपे तृतीयान्तस्तद्वचित्वं न मुञ्चति ॥ यत्करणाभिधायिन्या तृतीययेत्येवमादिषु कारकाण विभ तैयथैवाभ्युपगमात्कथं करणवाचिनो चि प्रातिपदिकादित्युच्य ते । नैष दोषः । करणश्रयवाचिनो ईत्यभिप्रायः । अथ वा क रणशब्दो यादृशमर्थं ब्रवीति तादृशस्य प्रातिपदिकं वाचकमेव । कृदन्तेन हि कारकविशिष्टं द्रव्यमेवोच्यते न विभक्तिघनिष्क या शक्तिः । तथा च करणं करणगन करणायेति च कारकान्त रयोगो दृश्यते । अन्यथा हि विभक्तयभिहितेनैवैकेन कारकेण वशीकारान्न द्रव्यं करकान्तरयोगं प्रतिपद्यत । शक्तेस्तु शक्त्य- न्तरं नस्यव । तस्मप्5तयु पसीनद्व्यवचनत्वात् कदन्तानाम् पपन्नं करणशब्दार्थवाचित्वं प्रातिपदिकस्य । तेनैतदुक्तं भवति । यदस्मिन् वाक्ये करणं तद्वाचिनः प्रातिपदिकात्तृतीययोत्पत्तव्यं यागश्चात्र फलभावनायाः करणं न द्रव्यमिति वक्ष्यति । ततश्च यद्युझिन्पदं यागव चनमेवं तृतीयन्तं सदेकवाक्यतां यास्यत्यथा न्तरवचनत्वे (१) त्वसंवहं स्यात् । ननु च ॥ प्रत्यक्षे द्रव्यवाचित्वमपन्यस्तं कथं पनः। करणत्वनुमनेन बध्यते ब्रहिमोमवत् ॥ यथैव त्रीहिभिर्यजेत समेन यजेतेत्यादीनां करणभनयागे. कवक्यत्वे सति तृतीयान्तत्वं वैयधिकरण्येयविरुद्दमेवमिच पीति । हठ इति। चिरन्तनप्तडागोदकाच्छदितइ रितद्रव्यमुच्च त । यथा तमायमाणमपि स्वच्छन्दतः पुनःपुनरुदकं छदयत्य वं योन्यपि स्खच्छन्दव्यवहारः स इष्ट इति प्रसिद्व । तदुच्यते ॥ १) विषयत्वे ऽति पर० ।