पृष्ठम्:तन्त्रवार्तिकम्.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ तन्त्रवतकं । रिति । भाष्यकारेण च संशयकारणमुक्तं सामान्यप्रत्ययङ्क्ते। च क्रियासंभवादित्येतदयुक्तं, व्यक्तेरपि प्रतीयमानत्वात्कथं जा तेरेव प्रतीतिपन्यग्रते । यदि च व्यक्तिर्न संप्रतीयेत ततः संशय एव न स्यात्किमभिधीयते ऽनेनेति । न च क्रियासंभवो ऽभिधेयत्वे कारणव्यक्त्यन्तराणामपि प्रसङ्ग ।त् । तेन पूर्वोक्तमेव संशयकरणं मन्तव्यम् । प्रयोगप्रतीत्योः साधारणत्वाच्छस्त्र न्तरे व्यक्तिपक्षाभ्युपगमात्संशयः । यद्वा शव्दउच्चरिते समा न्यप्रत्ययद् व्यत्यक्त्योः सामान्यत्तुल्यत्प्रत्यय व्यक्ती च श ब्ददतावालम्भनपशनशगनसदृशचयनादिक्रियासंभवात्मा मन्ये व्यक्ते च प्रययाक्रियासंभवादिति चतम । का पन राकृतिः क व्यक्तिरिति । कथं पनरयं प्रश्नो यदा गैरित्येतस्य शब्दस्य कोर्थ इत्यत्र जातिनिरूपित । नैष दोषः । येनेतन्न शतमस पृच्छति का पुनराकृतिः का व्यक्तिरिति। संदेह।हा ऽत्र पनरुभयस्मिन्प्रतीयमाने का व्यक्तिः कियती वा जातिरि- ति। वैपरीत्येन वा कश्चित्पृच्छति यदा शावनेयदिपिण्डन किं चिद व्यक्तं वर्धन्तरं भिन्नमुपलभ्यते तद कुतो ऽयं विवेको व्यक्तिरियं जातिरियभित्यथ वा व्यवहारार्थं सर्वेव चिन्ता क्रि यते जातेश्च पदार्थवेषि व्यक्त क्रियासंभवाक्षिष्ययोजना चिन्ता यतस्वसै प्रयत्नेनैतदिचरयति तेन नूनं कार्यस्य पिण्डादत्य न्तभिन्नव्यवहारयोग्या जातिरभिप्रेतेत्यभिप्रायः । तत्राद् द्र- व्यगणकर्मणा सामान्यमात्रमाकृतिरिति । ये तावदज्ञानसं. शयवादिनै तयोः स्वरूपकथनमात्रेणैव निराकरणं वक्तव्यम् । यस्तु विपरीतवादी तस्यैव निरकरणमभिधीयते । यद्यपि जातिर्यक्तेरवन्तभिन्न नोपलभ्यते, तथापि शबचाकरे तसिः