पृष्ठम्:तन्त्रवार्तिकम्.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तनयः पद । २६ ९ नुपलयमने सामान्यबुझेरालम्बनं प्रथमपादोक्तेन न्ययनक्र- तिरितर व्यक्तिः । न चानेन ग्रन्थेन जातः सङ्ग।वः प्रमाणं वा प्रतिपाद्यते व्यक्तेर्विवेकः कवनः कथ्यते । तेनैवाभिप्रायेण मा त्रशब्दप्रयोग ऽन्यथा तस्य गतायतंव भवत । यदएक्तं नूनं कप्यत्यन्तभिन्न जातिरभिप्रेतेति । तस्याप्युत्तरं व्यगुणक्र र्माणां सामान्यमात्रमाकृतिरभिप्रेता नात्यन्त व्यतिरिक्तंति । द्रव्यादीनां च सवभ यत्ममान्यं सत्तरूपं तदनेन निर्दिश्यत, तन्निर्देशनाखान्त समान्यनामपि निर्देशमिद्भिः । यद। मा मान्यशब्दस्य प्रत्येकं संबन्धाद्यवादीनि त्रीणि समान्यनि निर्दिश्यन्ते सत्त या व्यवहराभावत । अथ वा। मात्रशब्दप्र- योगाद्व्यादिषु य।वन्यवान्तरसमन्यानि मद्द।स।मान्यं च तत्सर्वमभिधीयते । अवधारणविशेष व्यक्तिरिति बहुत्रीचिः । श्रमधरणा विशप्र यस्यां व्यक्तं स यमसाधारणविशप, न त्वमधारणाय ते विशेषश्चेति समानधिकरण्यं संभवति । उपरिषुद्विशेषाधारस्म्न व्यक्तित्वभिधानात् । तथ। तेन स म्यगभिक्षितं किमाकृतिर्वा व्यक्तिरिति । किं प्राप्तम् आलम्भन प्रोक्षणविशमनादिप्रयोगचोदनाया व्यक्तिपक्षे भावादाकृतिपक्षे चाभावाद्हाण न हन्तव्यः सुरा न पातव्येत्यादिप्रतिपेधच दनाया।श्च व्यक्तिपश्चण्व संभवाद्देवदत्त गमभ्यजेत्येवमादिनै क्रिकव्यवहार चोदनाया।ोपपत्तेद्यैक्तिः शब्दार्थ इति निश्चीयते । संख्याकारकोपपत्तेश्च । यदि हि व्यक्तिः शब्दर्था भवति ततो वृक्षौ वृक्षभ्यमिति प्रातिपदिकाभिहितासु व्यक्तिषु प्रत्यया भिहितद्वित्वादिसंख्याकरणदिकारकं वोभयमुपपद्यते, इतरत्र तु जातेरसं ख्येयत्वात् कारकत्वाच्चोभयमप्यनुपपन्नम् । लाक्ष