पृष्ठम्:तन्त्रवार्तिकम्.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमTध्यायस्य तृतीयः पादः । २२ उत्ताने त्यादिका तेन नातो भेदः प्रतीयते । तस्माद्यावेव शब्दार्थों खोके पूर्वं निरूपिते।। वेदे नवेव विज्ञेयाविति सिद्धे प्रमाणवत्। यदा चैवं तदा। यक्त चिन्तेयं क्रियते ऽधुना॥ किमाकृतेः पदर्थत्वं, किं व्यक्ते, किं द्वयोरिति। बहवः प्रतिभान्त्यत्र पशः प्रतिपदं च य ॥ ते च सर्वे ऽभिधीयन्ते व्यामोच विनिवृत्तये। गैरित्यचरिते सप्त वस्वनि प्रतिभान्ति नः ॥ जातिव्यक्ति श्च संबन्धः समूचे निङ्ग कारके। संख्या च सप्तमी तेषामष्टपओ डयोर्बयोः ॥ किं जातिरेव शब्दथै व्यक्तिरवाथ वोभयम् । किं विकस्योथ संबन्धः समुदयो निरूप्यताम् ॥ जातिर्यक्तिविशिष्टा वा व्यक्ति जातिविशेषित । जातिसंबन्धयोरेवं सामान्यस्मदाययोः ॥ जातिकारकयोश्चैवं संख्यासमान्ययोरपि। नि लङ्ग सामान्ययोरेवमेकैकस्येतरैः सदा ॥ श्रष्ट पक्ष नियोक्तव्याः षडुः प्रत्येकमक्तवत् । एवमनन्यमेतेषां पशणमिव गम्यते । पूर्व पक्षेपि चत्वारो भाष्ये चैते प्रदर्शितः । व्यक्तेरेबभिधेयत्वं द्वयोर्वा खप्रधानयोः ॥ व्यक्तेर्जातिविशिष्टा विपरीतमथापि वा । उपन्यासेन चैतेषां ज्ञेयाः सर्वे प्रपञ्चितः | निराकरणयतया च निषिद्वा इति नोदिताः । तेनधैद्वावेष पक्षी विचार्येत किमाकृतिः शब्दार्थ, व्यक्ति