पृष्ठम्:तन्त्रवार्तिकम्.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स श्रुतिस्मस्य को भवडिlनवारकः । । अथागत संबद् वदस्वेदेन वर्धते । सत्यवचनं । !नर्निम्नग्केनान्येन निवार्यते । च नियतम् । म यं चन्ति स तस्याङ्गानि कृन्तति। यथावस्थिता । ततस्तस्य विनाशः कियता भवेत् ॥ त्यवचनमपि द्वषन्पूर्वं वेदाङ्गान्येव लुम्यति। गलप्रयत । मार्गेण मून्नान्यन्यस्य कृन्तति ॥ णभियोग प्रमाणत्वे क्षेत्रपूर्वं निरूपिते । तस्मानप्रमाणत्वमश।घत्वं च सLवट् ॥ - शस्त्रेतीन ! "येण समरूद्याकरणस्य तदिन ब- न च त्वमसंभाष धमिति । तत्रोच्यते । सर्वधर्मस्ट्रवादि- एष त्वभि४ पदेशिवाइ मणं चैकरूपप्रायत्वात्यपह्य विष धम्म करणस्य व'य एव साधुशब्दतत्व वजनैःकृतित्वं संगतिः स्यन्न वद याकरणतरणी । निय तंत्रणं चविशिष्ट दा। स् पि स्तुतिशब्देन नाङ्गनामभिधयता। वाप्तव षां न शाखवप्रमाणत्वनिराक्रिया॥ स, मानव धर्मः सन्नो वेदश्चिकित्सितम् ॥ १ ३ र्यप्रमापयचरणम् । मेन पि वा कर्नूलुभान्यादुक्तो न्यायश्च यः स्मृतः। ,व्याकर माचवे समानो ऽसै। वेदाध्यपि गम्यते । मवषट्कभूमयं पूर्वं चैव प्रदूर्जितम्। ड€पवित्यत्र । १०७