पृष्ठम्:तन्त्रवार्तिकम्.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदेति शन २९षयन्तरग्रन्थमूनफापं तद्व्यक्त असंभावितमूलं पिषेर्यं यदुचनेरस्तु ने धम् मूने तस्याप्रतिष्ठभयं रूपे जात्यन्धवाक्यमर्थप्रदर्शनार्थं इह तु समूचवादेकान्तरितप्रामण्यस्क्यिप्रसङ्गविशा निकभाध्यकाराणामन्योन्यविगीतवचनवादपत्तिमा वि तत्रभिधीयते ॥ फुनीनामप्रमाणवे विगानं नैव कारणम्चद्ददृक्षयव्य | मुनीनामपि भूयिष्ठं विगोतवं चि इयमे व स्यात् । एवं ते विगोतवाक्यमूचनां यदि स्यादविज्ञेया । पारायास मूचानसीं तन्नो ऽप्रमाणत्वं भवे मृजदिविगा। फर्म का परस्खरूप्येण वि स्मृतीन प्रमाणाम। वचनमाप विगानाहिविगीसखमतस्तासt न भ्रमणत ॥ पन्यस्तं ' न धर्मसाधनते विकल्पः स्य।नैव विद्यते । वादित्यनेन अपाख्यानवि (ए नैं €च्यभेदान्न दुष्यति ॥ पुनरुक्तवादिना वि यसूत्रप्रत्याख्यानं तस्य च धानम् ॥ तस्या वैदिकमूलघातं किं चिदपि दुष्यति। ये चापीष्ट्युपसंख्यानेते च स्मृत्यनतरक्षेि । । तन न चाधिकोपसंख्यामान्यूनस्यास्यप्रमाणम् । त् 1घ तद्यथा । वाजसनेयिशखायामाध्धर्यवं चरकश शालि- गकियोनाधता नास्पविषयसप्रसाद्यशर्वन्ति । तस्य की (हो। यश्च पूर्वमा भोजनागलिशभाषा १पुत्रा- लसम्ब यत