पृष्ठम्:तन्त्रवार्तिकम्.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मथमाध्यायस्य तृतीयः पादः । २३३ यापयत् । अत्र श्रेयो ऽर्थिनो ऽवश्यं माधभाषा नियम्यते । नियोगेन दि त कवनपर्व साधयिष्यति ॥ यद्यपि च नियमे ऽन्यनिवृत्तिरवश्यं कप्पनाया, तथापि सा धुशब्दसूतिव्यवञ्चित।न कन्नरूढरूपभ्रान्तिवाचकत्वगुचीतानt चपशब्दानां सम्भविनि प्रयोगप्रसङ्ग सधनियमेन व्यावृत्तिः । अथ वा नैवापशब्दानमपृथक् चिदेकक्रियाविषयानेकद्र व्यगुणादिवदभिधाय प्रस्रवन्ति ये साधुनियमेन व्यावचैरैन् । किं तु ॥ साधनव प्रयजन नाशययरयत्नतः । विनीनादित्येवं नियमस्तान्नियच्छति ॥ तद्यथा । यो विदग्धः म न चटेत इत्येवमादिदोषनिन्दापूर्वक सविदद्दत।श्रपयितव्य इति नियम्यते । तथा दुष्टः शब्दः स्वरतो वर्गत वेत्यादिना निन्दितत्वात्। तस्माद्राह्मणेन न म्लेच्छितवै नापभाषितवै म्ले च्छे ह वा एष यदपशब्द इति प्रमदादिनिमि त्तविनाशन शब्दकयदथेमधनादपेतो ऽयं म्लेच्छ, ग्लेच्छ अ- व्यक्त।य वाचीप्ति स्मरणम् स न प्रयोक्तव्य इति प्रतिषेधस्तस्मा देषा व्याकृता वागद्यते इति च विधिरविनष्टप्रयोगनियमार्थः ननु चाशक्तिजा दोषाः प्रमादजनिताश्च ये। परिहर्तुमशक्यत्वन्निषेधस्याप्यगोचर । उच्यत ॥ प्रमादमेव मा कार्षीः समर्याय यतख च । एवमर्थं निषेधो ऽयं नाद्रियेतान्यथा ह्यसै ॥ अन्ये सुखमडारूढा न केन विवशवः ।। ३०