पृष्ठम्:तन्त्रवार्तिकम्.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ तम्भवात के । शक्त चैवाप्रमत्तश्च वदेयुरनिवारितः॥ अशक्तैर्नाशिताश्चान्ये दाक्षिण्याद्यनुवर्तनाम् । जानन्तो ऽपि प्रयीरन् यदि शास्त्रं म वारयेत् । अन्येऽपि प्रकृतग्रशक्तव्यंवदतुiभः ।। सव व्यवहरन्तस्तान्येत्यापि प्रयजते ॥ तत्कथं नाम यत्किं चिदपभंशकरणम्। दूरात्परिचरेयुस्तदिति यत्नो नियम्यते ॥ यतु इष्टार्थप्रत्यायननिराकर्षत्वादद्यार्थप्रयोगोत्प यशस्व- त्वमिति । तत्रोच्यते ॥ दृष्टे सत्यपि सर्वत्र नियमादृष्टमिध्यते । क्रवर्यं पुरुषार्थं च तत्संयोगपृथक्कनः ॥ एकस्य ऋभयत्वे संयोगपृथक्वं करणं तच्चेष प्रकरणनार भ्यवद्भ्यामवगतं, तत्र ॥ क्रत्वर्थांशे परार्थत्वादर्थवादः फलश्रुतिः। पुरुष। तु निर्देशत्फलमात्रे यदर्शनात् ॥ क्रत्वर्थे ह्यनिशंतोषयत्वात्सर्वाइटोपसंग्रव क्षममिति निय मापूर्वमात्मसात्कर्वरपरुषार्थेशे फलश्रुतिमर्थवादो करोति । पुरुषार्थस्य नियमस्य त्ववश्यकथनीयप्रयोजनत्वादर्थप्रतिपत्ते- शपभ्रशेप्यक्षिनिकोचादिभ्यो वा सुप्तरां सित्वात्। अमाका तिनियमपूर्वोपज्ञवनसमर्थं नास्तीत्यवश्यमर्थवादोपात्तमे सर्गलोके कामधुगाटीव फलत्वेनाश्रयणयम् । यत्तु म शयने कदं नियमपर्वमश्रिममिति, तत्राभिधीयते ॥ कथं नवदीषु तदर्थवेव संश्रिमम्। अगत्वाभिधानार्थे शक्रवर्यं नराजितम्।