९३२
तत्रवार्तिके ।
अपभंशेषु साधुत्वं तुल्यार्थत्वाद्यदुच्यते ।
लक्षणभावमार्गेण तस्याभावो ऽपि निश्चितः ॥ इति ॥
घण(मपि प्रमाणानां साध्वसधवनिर्णये ।
व्यापारो ऽस्तीति को जपेत्साधुत्वं निष्प्रमाणकम् ।
यद्यप्यनभिय नन प्रयोगो ऽस्ति ससंकरः।
अभियुक्त विवेक्ष्यन्ते तथापि ब्राह्मणादिवत् ॥
यथा च पद्मरागदोकाचस्फटिकमिश्रितान्।
परीक्षका विजानन्ति सधुत्वमपरे तथा ॥
यथा रत्नपरीशाय साध्वसाधुत्वलक्षणम् ।
तथा व्याकरणसिवं साधुशब्दनिरूपणम् ॥
पैरुषेयव्याकरणगमपरंपरायामपि च तदगतमधत्वा-
नन्तरदर्शनात्पूर्वदृष्टविवेकज्ञानमत्रपरत्वाद्वा नान्धपरंपराव-
चनन्यायप्रसङ्गः। यावानिक दृष्टीथीशः स वैदिकविधिप्रतिषेध
द्यादेवोपपन्नः । तत्सिद्धार्थाविनष्टशब्दरूपाज्ञानं वेदशिष्टप्रयो
गसंवादिव्याकरणान्वाख्यानपारंपर्येण सद्यः फलवत्सल्भ-
मिति न पुरुषकृतत्वनिमित्तदोषप्रसङ्गः । यत्तु दृष्टार्थत्वात्ख
समर्यप्राप्तत्वदेवप्राप्ते शात्रमर्थवदिति वाचकभाषणविधान-
मनुपपन्नमिति तत्राधिकरणेनैवोत्तरं दास्यते नियमौं क्षु
तिरुयतइति। यत्त्ववाचकत्वेनापशब्दनामप्रसङ्गादृशवत्यभा
वे नियमानुपपत्तिरिति । तत्रोच्यते ॥
नियमः परिसंख्या व न व्यावर्याद्विनेष्यते ।
नित्यतामत्रकारी तु नियमः किं न लक्ष्यते ॥
सति भाषितव्ये कदा चिद विनष्टे न भाषेत कदा चित्प्रमा-
दाशक्तिजापभंशेन यशनिकोचादिना वा शब्दरडितेनैव प्र
पृष्ठम्:तन्त्रवार्तिकम्.djvu/३००
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
