पृष्ठम्:तन्त्रवार्तिकम्.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३२ तत्रवार्तिके । अपभंशेषु साधुत्वं तुल्यार्थत्वाद्यदुच्यते । लक्षणभावमार्गेण तस्याभावो ऽपि निश्चितः ॥ इति ॥ घण(मपि प्रमाणानां साध्वसधवनिर्णये । व्यापारो ऽस्तीति को जपेत्साधुत्वं निष्प्रमाणकम् । यद्यप्यनभिय नन प्रयोगो ऽस्ति ससंकरः। अभियुक्त विवेक्ष्यन्ते तथापि ब्राह्मणादिवत् ॥ यथा च पद्मरागदोकाचस्फटिकमिश्रितान्। परीक्षका विजानन्ति सधुत्वमपरे तथा ॥ यथा रत्नपरीशाय साध्वसाधुत्वलक्षणम् । तथा व्याकरणसिवं साधुशब्दनिरूपणम् ॥ पैरुषेयव्याकरणगमपरंपरायामपि च तदगतमधत्वा- नन्तरदर्शनात्पूर्वदृष्टविवेकज्ञानमत्रपरत्वाद्वा नान्धपरंपराव- चनन्यायप्रसङ्गः। यावानिक दृष्टीथीशः स वैदिकविधिप्रतिषेध द्यादेवोपपन्नः । तत्सिद्धार्थाविनष्टशब्दरूपाज्ञानं वेदशिष्टप्रयो गसंवादिव्याकरणान्वाख्यानपारंपर्येण सद्यः फलवत्सल्भ- मिति न पुरुषकृतत्वनिमित्तदोषप्रसङ्गः । यत्तु दृष्टार्थत्वात्ख समर्यप्राप्तत्वदेवप्राप्ते शात्रमर्थवदिति वाचकभाषणविधान- मनुपपन्नमिति तत्राधिकरणेनैवोत्तरं दास्यते नियमौं क्षु तिरुयतइति। यत्त्ववाचकत्वेनापशब्दनामप्रसङ्गादृशवत्यभा वे नियमानुपपत्तिरिति । तत्रोच्यते ॥ नियमः परिसंख्या व न व्यावर्याद्विनेष्यते । नित्यतामत्रकारी तु नियमः किं न लक्ष्यते ॥ सति भाषितव्ये कदा चिद विनष्टे न भाषेत कदा चित्प्रमा- दाशक्तिजापभंशेन यशनिकोचादिना वा शब्दरडितेनैव प्र